devi mahatmym!. - safire · Égvn! ka ih sa devi mhamayeit ya< Évan!. 60. bhagavan kä hi sä...

150
. devI mahaTMym!. Devé Mähätmyam . ïIÊgaRyE nm>. || çrédurgäyai namaù || . Aw ïIÊgaRsÝztI. || atha çrédurgäsaptaçaté || àwmae=Xyay> prathamo'dhyäyaù ivinyaeg> viniyogaù ASy ïI àwmcirÇSy, äüa \i;>, mhakalI asya çré prathamacaritrasya | brahmä åñiù | mahäkälé

Upload: others

Post on 09-Oct-2020

4 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

. devI mahaTMym!.

Devé Mähätmyam

. ïIÊgaRyE nm>.

|| çrédurgäyai namaù ||

. Aw ïIÊgaRsÝztI.

|| atha çrédurgäsaptaçaté ||

àwmae=Xyay> prathamo'dhyäyaù

ivinyaeg> viniyogaù

ASy ïI àwmcirÇSy, äüa \i;>, mhakalI

asya çré prathamacaritrasya | brahmä åñiù | mahäkälé

Page 2: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 2 of 150

devta, gayÇI DNd>, nNda zi´>, r´diNtka

devatä | gäyatré chandaù | nandä çaktiù | raktadantikä

bIjm!, Ai¶StÅvm!, \Gved> Svêpm!, béjam | agnistattvam | ågvedaù svarüpam |

ïImhakalIàITyweR àwmcirÇjpe ivinyaeg>, çrémahäkäléprétyarthe prathamacaritrajape viniyogaù |

, Xyanm!, | dhyänam |

` ofœg< c³gde;ucappir"aÁDUl< Éuzu{fI— izr> om khaògaà cakragadeñucäpaparighäïchülaà bhuçuëòéà çiraù

zŒ< sNdxtI— krEiônyna< svaR¼ÉU;av&tam!,

çaìkhaà sandadhatéà karaistrinayanäà sarväìgabhüñävåtäm |

nIlaZm*uitmaSypaddzka< seve mhakailka< néläçmadyutimäsyapädadaçakäà seve mahäkälikäà

yamStaETSvipte hraE kmljae hNtu< mxu< kaEqÉm!. yämastautsvapite harau kamalajo hantuà madhuà kauöabham ||

` nmíi{fkayE. om namaçcaëòikäyai ||

Page 3: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 3 of 150

` @e< makR{fey %vac. 1.

om aià märkaëòeya uväca || 1||

savi[R> sUyRtnyae yae mnu> kWyte=òm>, sävarëiù süryatanayo yo manuù kathyate'ñöamaù |

inzamy tÊTpiÄ< ivStraÌdtae mm. 2.

niçämaya tadutpattià vistarädgadato mama || 2||

mhamayanuÉaven ywa mNvNtraixp>,

mahämäyänubhävena yathä manvantarädhipaù |

s bÉUv mhaÉag> savi[RStnyae rve>. 3. sa babhüva mahäbhägaù sävarëistanayo raveù || 3||

Svaraeic;e=Ntre pUv¡ cEÇv<zsmuÑv>, svärociñe'ntare pürvaà caitravaàçasamudbhavaù |

surwae nam rajaÉUTsmSte i]itm{fle. 4.

suratho näma räjäbhütsamaste kñitimaëòale || 4||

tSy palyt> sMykœ àja> puÇainvaErsan!,

tasya pälayataù samyak prajäù putränivaurasän |

bÉUvu> zÇvae ÉUpa> kaelaivXv<isnStda. 5. babhüvuù çatravo bhüpäù kolävidhvaàsinastadä || 5||

Page 4: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 4 of 150

tSy tErÉvdœ yuÏmitàbldi{fn>,

tasya tairabhavad yuddhamatiprabaladaëòinaù |

NyUnErip s tEyuRÏe kaelaivXv<isiÉijRt>. 6. nyünairapi sa tairyuddhe kolävidhvaàsibhirjitaù || 6||

tt> Svpurmayatae injdezaixpae=Évt!,

tataù svapuramäyäto nijadeçädhipo'bhavat |

Aa³aNt> s mhaÉagStEStda àblairiÉ>. 7.

äkräntaù sa mahäbhägastaistadä prabaläribhiù || 7||

AmaTyEbRiliÉÊRòEÊRbRlSy ÊraTmiÉ>, amätyairbalibhirduñöairdurbalasya durätmabhiù |

kaezae bl< capùt< tÇaip Svpure tt>. 8.

koço balaà cäpahåtaà taträpi svapure tataù || 8||

ttae m&gyaVyajen ùtSvaMy> s ÉUpit>,

tato mågayävyäjena håtasvämyaù sa bhüpatiù |

@kakI hymaéý jgam ghn< vnm!. 9.

ekäké hayamäruhya jagäma gahanaà vanam || 9||

s tÇaïmmÔa]IidœÖjvyRSy mexs>, sa taträçramamadräkñéddvijavaryasya medhasaù |

àzaNtñapdakI[¡ muiniz:yaepzaeiÉtm!. 10.

praçäntaçväpadäkérëaà muniçiñyopaçobhitam || 10||

Page 5: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 5 of 150

tSwaE k<icTs kal< c muinna ten sTk«t>,

tasthau kaàcitsa kälaà ca muninä tena satkåtaù |

#tíetí ivcr<StiSmn! muinvraïme. 11. itaçcetaçca vicaraàstasmin munivaräçrame || 11||

sae=icNtyÄda tÇ mmTvak«òmans>,

so'cintayattadä tatra mamatväkåñöamänasaù |

mTpUvER> pailt< pUv¡ mya hIn< pur< ih tt!. 12.

matpürvaiù pälitaà pürvaà mayä hénaà puraà hi tat || 12||

mѯTyEStErsÖÄExRmRt> paLyte n va, madbhåtyaistairasadvåttairdharmataù pälyate na vä |

n jane s àxanae me zUrae hStI sdamd>. 13.

na jäne sa pradhäno me çüro hasté sadämadaù || 13||

mm vEirvz< yat> kan! ÉaeganuplPSyte,

mama vairivaçaà yätaù kän bhogänupalapsyate |

ye mmanugta inTy< àsadxnÉaejnE>. 14.

ye mamänugatä nityaà prasädadhanabhojanaiù || 14||

Anuv&iÄ< Øuv< te=* k…vRNTyNymhIÉ&tam!, anuvåttià dhruvaà te'dya kurvantyanyamahébhåtäm |

AsMyGVyyzIlEStE> k…vRiÑ> stt< Vyym!. 15.

asamyagvyayaçélaistaiù kurvadbhiù satataà vyayam || 15||

Page 6: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 6 of 150

s<ict> sae=itÊ>oen ]y< kaezae gim:yit,

saïcitaù so'tiduùkhena kñayaà koço gamiñyati |

@t½aNy½ stt< icNtyamas paiwRv>. 16. etaccänyacca satataà cintayämäsa pärthivaù || 16||

tÇ ivàaïma_yaze vEZymek< ddzR s>,

tatra vipräçramäbhyäçe vaiçyamekaà dadarça saù |

s p&òSten kSTv< Éae hetuíagmne=Ç k>. 17.

sa påñöastena kastvaà bho hetuçcägamane'tra kaù || 17||

szaek #v kSmaÅv< ÊmRna #v lúyse, saçoka iva kasmättvaà durmanä iva lakñyase |

#Tyak{yR vcStSy ÉUpte> à[yaeidtm!. 18.

ityäkarëya vacastasya bhüpateù praëayoditam || 18||

àTyuvac s t< vEZy> àïyavntae n&pm!. 19.

pratyuväca sa taà vaiçyaù praçrayävanato nåpam || 19||

vEZy %vac. 20.

vaiçya uväca || 20||

smaixnaRm vEZyae=hmuTpÚae xinna< k…le. 21.

samädhirnäma vaiçyo'hamutpanno dhaninäà kule || 21||

Page 7: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 7 of 150

puÇdarEinRrStí xnlaeÉadsaxuiÉ>,

putradärairnirastaçca dhanalobhädasädhubhiù |

ivhIní xnEdaRrE> puÇEraday me xnm!. 22. vihénaçca dhanairdäraiù putrairädäya me dhanam || 22||

vnm_yagtae Ê>oI inrStíaÝbNxuiÉ>,

vanamabhyägato duùkhé nirastaçcäptabandhubhiù |

sae=h< n veiÒ puÇa[a< k…zlak…zlaiTmkam!. 23.

so'haà na vedmi puträëäà kuçaläkuçalätmikäm || 23||

àv&iÄ< Svjnana< c dara[a< caÇ s<iSwt>, pravåttià svajanänäà ca däräëäà cätra saàsthitaù |

ik< nu te;a< g&he ]emm]em< ik< nu saMàtm!. 24.

kià nu teñäà gåhe kñemamakñemaà kià nu sämpratam || 24||

kw< te ik< nu sÖÄa Êv&RÄa> ik< nu me suta>. 25.

kathaà te kià nu sadvåttä durvåttäù kià nu me sutäù || 25||

rajaevac. 26.

räjoväca || 26||

yEinRrStae Éva~‘uBxE> puÇdaraidiÉxRnE>. 27.

yairnirasto bhaväðllubdhaiù putradärädibhirdhanaiù || 27||

Page 8: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 8 of 150

te;u ik< Évt> õehmnub×ait mansm!. 28.

teñu kià bhavataù snehamanubadhnäti mänasam || 28||

vEZy %vac. 29. vaiçya uväca || 29||

@vmet*wa àah ÉvanSmÌt< vc>. 30.

evametadyathä präha bhavänasmadgataà vacaù || 30||

ik< kraeim n b×ait mm inóurta< mn>,

kià karomi na badhnäti mama niñöhuratäà manaù |

yE> s<TyJy ipt&õeh< xnluBxEinRrak«t>. 31. yaiù santyajya pitåsnehaà dhanalubdhairniräkåtaù || 31||

pitSvjnhad¡ c haidRte:vev me mn>, patisvajanahärdaà ca härditeñveva me manaù |

ikmetÚaiÉjanaim janÚip mhamte. 32. kimetannäbhijänämi jänannapi mahämate || 32||

yTàemàv[< icÄ< ivgu[e:vip bNxu;u, yatpremapravaëaà cittaà viguëeñvapi bandhuñu |

te;a< k«te me in>ñasae daEmRnSy< c jayte. 33.

teñäà kåte me niùçväso daurmanasyaà ca jäyate || 33||

Page 9: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 9 of 150

kraeim ik< yÚ mnSte:vàIit;u inóurm!. 34.

karomi kià yanna manasteñvaprétiñu niñöhuram || 34||

makR{fey %vac. 35. märkaëòeya uväca || 35||

ttStaE sihtaE ivà t< muin< smupiSwtaE. 36.

tatastau sahitau vipra taà munià samupasthitau || 36||

smaixnaRm vEZyae=saE s c paiwRvsÄm>,

samädhirnäma vaiçyo'sau sa ca pärthivasattamaù |

k«Tva tu taE ywaNyay< ywah¡ ten s<ivdm!. 37. kåtvä tu tau yathänyäyaà yathärhaà tena saàvidam || 37||

%pivòaE kwa> kaií½³tuvERZypaiwRvaE. 38. upaviñöau kathäù käçciccakraturvaiçyapärthivau || 38||

rajaevac. 39. räjoväca || 39||

Égv<STvamh< àòuimCDaMyek< vdSv tt!. 40.

bhagavaàstvämahaà prañöumicchämyekaà vadasva tat || 40||

Page 10: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 10 of 150

Ê>oay yNme mns> SvicÄayÄta< ivna,

duùkhäya yanme manasaù svacittäyattatäà vinä |

mmTv< gtraJySy raJya¼e:viole:vip. 41. mamatvaà gataräjyasya räjyäìgeñvakhileñvapi || 41||

jantae=ip ywa}Sy ikmetNmuinsÄm,

jänato'pi yathäjïasya kimetanmunisattama |

Ay< c ink«t> puÇEdaRrEÉ&RTyEStwaeiJHt>. 42.

ayaà ca nikåtaù putrairdärairbhåtyaistathojjhitaù || 42||

Svjnen c s<Ty´Ste;u hadIR twaPyit, svajanena ca santyaktasteñu härdé tathäpyati |

@vme; twah< c ÖavPyTyNtÊ>iotaE. 43.

evameña tathähaà ca dvävapyatyantaduùkhitau || 43||

†òdae;e=ip iv;ye mmTvak«òmansaE,

dåñöadoñe'pi viñaye mamatväkåñöamänasau |

tiTkmetNmhaÉag yNmaehae }ainnaerip. 44.

tatkimetanmahäbhäga yanmoho jïäninorapi || 44||

mmaSy c ÉvTye;a ivvekaNxSy mUFta. 45. mamäsya ca bhavatyeñä vivekändhasya müòhatä || 45||

Page 11: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 11 of 150

\i;évac. 46.

åñiruväca || 46||

}anmiSt smStSy jNtaeivR;ygaecre. 47. jïänamasti samastasya jantorviñayagocare || 47||

iv;yaí mhaÉag yaiNt cEv< p&wKp&wkœ,

viñayäçca mahäbhäga yänti caivaà påthakpåthak |

idvaNxa> àai[n> keicÔaÇavNxaStwapre. 48.

divändhäù präëinaù kecidräträvandhästathäpare || 48||

keiciÎva twa raÇaE àai[nStuLy†òy>, keciddivä tathä rätrau präëinastulyadåñöayaù |

}ainnae mnuja> sTy< ik< tu te n ih kevlm!. 49. jïänino manujäù satyaà kià tu te na hi kevalam || 49||

ytae ih }ainn> sveR pzupi]m&gady>, yato hi jïäninaù sarve paçupakñimågädayaù |

}an< c tNmnu:ya[a< yÄe;a< m&gpi][am!. 50.

jïänaà ca tanmanuñyäëäà yatteñäà mågapakñiëäm || 50||

mnu:ya[a< c yÄe;a< tuLymNyÄwaeÉyae>,

manuñyäëäà ca yatteñäà tulyamanyattathobhayoù |

}ane=ip sit pZyEtan! pt¼aÁDavcÂu;u. 51. jïäne'pi sati paçyaitän pataìgäïchävacaïcuñu || 51||

Page 12: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 12 of 150

k[mae]a†tan! maehaTpIf(mananip ]uxa,

kaëamokñädåtän mohätpéòyamänänapi kñudhä |

manu;a mnujVyaº saiÉla;a> sutan! àit. 52. mänuñä manujavyäghra säbhiläñäù sutän prati || 52||

laeÉat! àTyupkaray nNvetan! ik< n pZyis,

lobhät pratyupakäräya nanvetän kià na paçyasi |

twaip mmtavÄeR maehgteR inpaitta>. 53.

tathäpi mamatävartte mohagarte nipätitäù || 53||

mhamayaàÉave[ s<sariSwitkair[a, mahämäyäprabhäveëa saàsärasthitikäriëä |

tÚaÇ ivSmy> kayaeR yaeginÔa jgTpte>. 54.

tannätra vismayaù käryo yoganidrä jagatpateù || 54||

mhamaya hreíE;a tya sMmaeýte jgt!,

mahämäyä hareçcaiñä tayä sammohyate jagat |

}ainnamip ceta<is devI ÉgvtI ih sa. 55.

jïäninämapi cetäàsi devé bhagavaté hi sä || 55||

bladak«:y maehay mhamaya àyCDit, balädäkåñya mohäya mahämäyä prayacchati |

tya ivs&Jyte ivñ< jgdet½racrm!. 56.

tayä visåjyate viçvaà jagadetaccaräcaram || 56||

Page 13: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 13 of 150

sE;a àsÚa vrda n&[a< Évit mu´ye,

saiñä prasannä varadä nåëäà bhavati muktaye |

sa iv*a prma mu´eheRtuÉUta snatnI. 57. sä vidyä paramä mukterhetubhütä sanätané || 57||

s<sarbNxhetuí sEv sveRñreñrI. 58.

saàsärabandhahetuçca saiva sarveçvareçvaré || 58||

rajaevac. 59.

räjoväca || 59||

Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60||

ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti kathamutpannä sä karmäsyäçca kià dvija |

yTàÉava c sa devI yTSvêpa yÊÑva. 61. yatprabhävä ca sä devé yatsvarüpä yadudbhavä || 61||

tTsv¡ ïaetuimCDaim TvÄae äüivda< vr. 62. tatsarvaà çrotumicchämi tvatto brahmavidäà vara || 62||

Page 14: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 14 of 150

\i;évac. 63.

åñiruväca || 63||

inTyEv sa jgNmUitRStya svRimd< ttm!. 64. nityaiva sä jaganmürtistayä sarvamidaà tatam || 64||

twaip tTsmuTpiÄbR÷xa ïUyta< mm,

tathäpi tatsamutpattirbahudhä çrüyatäà mama |

devana< kayRisÏ(wRmaivÉRvit sa yda. 65.

devänäà käryasiddhyarthamävirbhavati sä yadä || 65||

%TpÚeit tda laeke sa inTyaPyiÉxIyte, utpanneti tadä loke sä nityäpyabhidhéyate |

yaeginÔa< yda iv:[ujRgTyeka[RvIk«te. 66. yoganidräà yadä viñëurjagatyekärëavékåte || 66||

AaStIyR ze;mÉjt! kLpaNte Égvan! àÉu>, ästérya çeñamabhajat kalpänte bhagavän prabhuù |

tda ÖavsuraE "aeraE ivOyataE mxukEqÉaE. 67.

tadä dvävasurau ghorau vikhyätau madhukaiöabhau || 67||

iv:[uk[RmlaeуtaE hNtu< äüa[mu*taE,

viñëukarëamalodbhütau hantuà brahmäëamudyatau |

s naiÉkmle iv:[ae> iSwtae äüa àjapit>. 68. sa näbhikamale viñëoù sthito brahmä prajäpatiù || 68||

Page 15: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 15 of 150

†:qœva tavsuraE cae¢aE àsuÝ< c jnadRnm!,

dåñövä tävasurau cograu prasuptaà ca janärdanam |

tuòav yaeginÔa< tameka¢ùdy> iSwt>. 69. tuñöäva yoganidräà tämekägrahådayaù sthitaù || 69||

ivbaexnawaRy hrehRirneÇk«talyam!,

vibodhanärthäya harerharinetrakåtälayäm |

ivñeñrI— jgÏaÇI— iSwits<harkair[Im!. 70.

viçveçvaréà jagaddhätréà sthitisaàhärakäriëém || 70||

inÔa< ÉgvtI — iv:[aertula< tejs> àÉu>. 71. nidräà bhagavatéà viñëoratuläà tejasaù prabhuù || 71||

äüaevac. 72. brahmoväca || 72||

Tv< Svaha Tv< Svxa Tv< ih v;qœkar> SvraiTmka. 73. tvaà svähä tvaà svadhä tvaà hi vañaökäraù svarätmikä || 73||

suxa Tvm]re inTye iÇxa maÇaiTmka iSwta, sudhä tvamakñare nitye tridhä mäträtmikä sthitä |

AxRmaÇa iSwta inTya yanu½ayaRivze;t>. 74.

ardhamäträ sthitä nityä yänuccäryäviçeñataù || 74||

Page 16: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 16 of 150

Tvmev s<Xya saivÇI Tv< deiv jnnI pra,

tvameva sandhyä sävitré tvaà devi janané parä |

TvyEtÏayRte ivñ< TvyEtt! s&Jyte jgt!. 75. tvayaitaddhäryate viçvaà tvayaitat såjyate jagat || 75||

TvyEtt! paLyte deiv TvmTSyNte c svRda,

tvayaitat pälyate devi tvamatsyante ca sarvadä |

ivs&òaE s&iòêpa Tv< iSwitêpa c palne. 76.

visåñöau såñöirüpä tvaà sthitirüpä ca pälane || 76||

twa s<ùitêpaNte jgtae=Sy jgNmye, tathä saàhåtirüpänte jagato'sya jaganmaye |

mhaiv*a mhamaya mhamexa mhaSm&it>. 77.

mahävidyä mahämäyä mahämedhä mahäsmåtiù || 77||

mhamaeha c ÉvtI mhadevI mheñrI,

mahämohä ca bhavaté mahädevé maheçvaré |

àk«itSTv< c svRSy gu[ÇyivÉaivnI. 78.

prakåtistvaà ca sarvasya guëatrayavibhäviné || 78||

kalraiÇmRharaiÇmaeRhraiÇí daé[a, kälarätrirmahärätrirmoharätriçca däruëä |

Tv< ïISTvmIñrI Tv< ÿISTv< buiÏbaeRxl][a. 79.

tvaà çréstvaméçvaré tvaà hréstvaà buddhirbodhalakñaëä || 79||

Page 17: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 17 of 150

l¾a puiòStwa tuiòSTv< zaiNt> ]aiNtrev c,

lajjä puñöistathä tuñöistvaà çäntiù kñäntireva ca |

oifœgnI zUilnI "aera gidnI ci³[I twa. 80. khaòginé çüliné ghorä gadiné cakriëé tathä || 80||

ziŒnI caipnI ba[Éuzu{fIpir"ayuxa,

çaìkhiné cäpiné bäëabhuçuëòéparighäyudhä |

saEMya saEMytraze;saEMye_ySTvitsuNdrI. 81.

saumyä saumyataräçeñasaumyebhyastvatisundaré || 81||

prapra[a< prma Tvmev prmeñrI, paräparäëäà paramä tvameva parameçvaré |

y½ ik<icTKvicÖStu sdsÖaiolaiTmke. 82.

yacca kiïcitkvacidvastu sadasadväkhilätmike || 82||

tSy svRSy ya zi´> sa Tv< ik< StUyse mya,

tasya sarvasya yä çaktiù sä tvaà kià stüyase mayä |

yya Tvya jgt!öòa jgTpaTyiÄ yae jgt!. 83.

yayä tvayä jagatsrañöä jagatpätyatti yo jagat || 83||

sae=ip inÔavz< nIt> kSTva< Staetuimheñr>, so'pi nidrävaçaà nétaù kastväà stotumiheçvaraù |

iv:[u> zrIr¢h[mhmIzan @v c. 84.

viñëuù çaréragrahaëamahaméçäna eva ca || 84||

Page 18: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 18 of 150

kairtaSte ytae=tSTva< k> Staetu< zi´man! Évet!,

käritäste yato'tastväà kaù stotuà çaktimän bhavet |

sa TvimTw< àÉavE> SvEédarEdeRiv s<Stuta. 85. sä tvamitthaà prabhävaiù svairudärairdevi saàstutä || 85||

maehyEtaE Êrax;aRvsuraE mxukEqÉaE,

mohayaitau durädharñävasurau madhukaiöabhau |

àbaex< c jgTSvamI nIytamCyutae l"u. 86.

prabodhaà ca jagatsvämé néyatämacyuto laghu || 86||

baexí i³ytamSy hNtumetaE mhasuraE. 87. bodhaçca kriyatämasya hantumetau mahäsurau || 87||

\i;évac. 88. åñiruväca || 88||

@v< Stuta tda devI tamsI tÇ vexsa. 89. evaà stutä tadä devé tämasé tatra vedhasä || 89||

iv:[ae> àbaexnawaRy inhNtu< mxukEqÉaE, viñëoù prabodhanärthäya nihantuà madhukaiöabhau |

neÇaSynaiskaba÷ùdye_yStwaers>. 90.

neträsyanäsikäbähuhådayebhyastathorasaù || 90||

Page 19: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 19 of 150

ingRMy dzRne tSwaE äü[ae=Vy´jNmn>,

nirgamya darçane tasthau brahmaëo'vyaktajanmanaù |

%ÄSwaE c jgÚawStya mu´ae jnadRn>. 91. uttasthau ca jagannäthastayä mukto janärdanaù || 91||

@ka[Rve=ihzynaÄt> s d†ze c taE,

ekärëave'hiçayanättataù sa dadåçe ca tau |

mxukEqÉaE ÊraTmanavitvIyRpra³maE. 92.

madhukaiöabhau durätmänävativéryaparäkramau || 92||

³aexr´e][avÄu< äüa[< jintae*maE, krodharaktekñaëävattuà brahmäëaà janitodyamau |

smuTway ttSta_ya< yuyuxe Égvan! hir>. 93.

samutthäya tatastäbhyäà yuyudhe bhagavän hariù || 93||

pÂv;Rshöai[ ba÷àhr[ae ivÉu>,

païcavarñasahasräëi bähupraharaëo vibhuù |

tavPyitblaeNmÄaE mhamayaivmaeihtaE. 94.

tävapyatibalonmattau mahämäyävimohitau || 94||

%´vNtaE vrae=SmÄae iìytaimit kezvm!. 95. uktavantau varo'smatto vriyatämiti keçavam || 95||

Page 20: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 20 of 150

ïIÉgvanuvac. 96.

çrébhagavänuväca || 96||

Évetam* me tuòaE mm vXyavuÉavip. 97. bhavetämadya me tuñöau mama vadhyävubhävapi || 97||

ikmNyen vre[aÇ @taviÏ v&t< mya. 98.

kimanyena vareëätra etävaddhi våtaà mayä || 98||

\i;évac. 99.

åñiruväca || 99||

viÂta_yaimit tda svRmapaemy< jgt!. 100. vaïcitäbhyämiti tadä sarvamäpomayaà jagat || 100||

ivlaeKy ta_ya< gidtae Égvan! kmle][>, vilokya täbhyäà gadito bhagavän kamalekñaëaù |

Aava< jih n yÇaevIR sillen pirPluta. 101. äväà jahi na yatrorvé salilena pariplutä || 101||

Page 21: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 21 of 150

\i;évac. 102.

åñiruväca || 102||

tweTyu®va Égvta zŒc³gdaÉ&ta, tathetyuktvä bhagavatä çaìkhacakragadäbhåtä |

k«Tva c³e[ vE iDÚe j"ne izrsI tyae>. 103.

kåtvä cakreëa vai chinne jaghane çirasé tayoù || 103||

@vme;a smuTpÚa äü[a s<Stuta Svym!,

evameñä samutpannä brahmaëä saàstutä svayam |

àÉavmSya deVyaStu ÉUy> z&[u vdaim te. 104. prabhävamasyä devyästu bhüyaù çåëu vadämi te || 104||

, @e< `, | aim om |

. SviSt ïImakR{feypura[e savi[Rke mNvNtre || svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye mxukEqÉvxae nam devémähätmye madhukaiöabhavadho näma

àwmae=Xyay>. 1.

prathamo'dhyäyaù || 1||

Page 22: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 22 of 150

iÖtIyae=Xyay> dvitéyo'dhyäyaù

ivinyaeg>

viniyogaù

ASy ïI mXymcirÇSy iv:[u\Ri;>,

asya çré madhyamacaritrasya viñëuråñiù |

ïImhalúmIdeRvta, %i:[kœ DNd>, zakMÉrI zi´>, çrémahälakñmérdevatä | uñëik chandaù | çäkambharé çaktiù |

ÊgaR bIjm!, vayuStÅvm!, yjuveRd> Svêpm!, durgä béjam | väyustattvam | yajurvedaù svarüpam |

ïImhalúmIàITyweR mXymcirÇjpe ivinyaeg>, çrémahälakñméprétyarthe madhyamacaritrajape viniyogaù |

, Xyanm!, | dhyänam |

A]öKprzU gde;uk…ilz< pÒ< xnu> k…i{fka< akñasrakparaçü gadeñukuliçaà padmaà dhanuù kuëòikäà

Page 23: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 23 of 150

d{f< zi´mis< c cmR jlj< "{qa< suraÉajnm!,

daëòaà çaktimasià ca carma jalajaà ghaëöäà suräbhäjanam |

zUl< pazsudzRne c dxtI — hStE> àvalàÉa< çülaà päçasudarçane ca dadhatéà hastaiù pravälaprabhäà

seve sEirÉmidRnIimh mhalúmI— sraejiSwtam!. seve sairibhamardinémiha mahälakñméà sarojasthitäm ||

` ÿI— \i;évac. 1.

om hrém åñiruväca || 1||

devasurmÉU*uÏ< pU[RmBdzt< pura, deväsuramabhüdyuddhaà pürëamabdaçataà purä |

mih;e=sura[amixpe devana< c purNdre. 2. mahiñe'suräëämadhipe devänäà ca purandare || 2||

tÇasurEmRhavIyERdeRvsENy< praijtm!, taträsurairmahävéryairdevasainyaà paräjitam |

ijTva c sklan! devainNÔae=ÉUNmih;asur>. 3.

jitvä ca sakalän devänindro'bhünmahiñäsuraù || 3||

tt> praijta deva> pÒyaein< àjapitm!,

tataù paräjitä deväù padmayonià prajäpatim |

purSk«Ty gtaStÇ yÇezgéfXvjaE. 4. puraskåtya gatästatra yatreçagaruòadhvajau || 4||

Page 24: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 24 of 150

ywav&Ä< tyaeStÖNmih;asurceiòtm!,

yathävåttaà tayostadvanmahiñäsuraceñöitam |

iÇdza> kwyamasudeRvaiÉÉvivStrm!. 5. tridaçäù kathayämäsurdeväbhibhavavistaram || 5||

sUyeRNÔaGNyinleNËna< ymSy vé[Sy c,

süryendrägnyanilendünäà yamasya varuëasya ca |

ANye;a< caixkaraNs Svymevaixitóit. 6.

anyeñäà cädhikäränsa svayamevädhitiñöhati || 6||

SvgaRiÚrak«ta> sveR ten devg[a Éuiv, svargänniräkåtäù sarve tena devagaëä bhuvi |

ivcriNt ywa mTyaR mih;e[ ÊraTmna. 7.

vicaranti yathä martyä mahiñeëa durätmanä || 7||

@tÖ> kiwt< svRmmrairivceiòtm!,

etadvaù kathitaà sarvamamaräriviceñöitam |

zr[< v> àpÚa> Smae vxStSy ivicNTytam!. 8.

çaraëaà vaù prapannäù smo vadhastasya vicintyatäm || 8||

#Tw< inzMy devana< vca<is mxusUdn>, itthaà niçamya devänäà vacäàsi madhusüdanaù |

ckar kaep< zMÉuí æuk…qIk…iqlannaE. 9.

cakära kopaà çambhuçca bhrukuöékuöilänanau || 9||

Page 25: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 25 of 150

ttae=itkaeppU[RSy ci³[ae vdnaÄt>,

tato'tikopapürëasya cakriëo vadanättataù |

iní³am mhÄejae äü[> z»rSy c. 10. niçcakräma mahattejo brahmaëaù çaìkarasya ca || 10||

ANye;a< cEv devana< z³adIna< zrIrt>,

anyeñäà caiva devänäà çakrädénäà çarérataù |

ingRt< sumhÄejSt½EKy< smgCDt. 11.

nirgataà sumahattejastaccaikyaà samagacchata || 11||

AtIv tejs> kªq< JvlNtimv pvRtm!, atéva tejasaù küöaà jvalantamiva parvatam |

d†zuSte suraStÇ JvalaVyaÝidgNtrm!. 12.

dadåçuste surästatra jvälävyäptadigantaram || 12||

Atul< tÇ tÄej> svRdevzrIrjm!,

atulaà tatra tattejaù sarvadevaçarérajam |

@kSw< tdÉUÚarI VyaÝlaekÇy< iTv;a. 13.

ekasthaà tadabhünnäré vyäptalokatrayaà tviñä || 13||

ydÉUCDaMÉv< tejStenajayt tNmuom!, yadabhücchämbhavaà tejastenäjäyata tanmukham |

yaMyen caÉvn! keza bahvae iv:[utejsa. 14.

yämyena cäbhavan keçä bähavo viñëutejasä || 14||

Page 26: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 26 of 150

saEMyen StnyaeyuRGm< mXy< cENÔe[ caÉvt!,

saumyena stanayoryugmaà madhyaà caindreëa cäbhavat |

vaé[en c j'œ"aeê intMbStejsa Éuv>. 15. väruëena ca jaìghorü nitambastejasä bhuvaù || 15||

äü[Stejsa padaE td¼‚Lyae=kRtejsa,

brahmaëastejasä pädau tadaìgulyo'rkatejasä |

vsUna< c kra¼‚Ly> kaEbere[ c naiska. 16.

vasünäà ca karäìgulyaù kaubereëa ca näsikä || 16||

tSyaStu dNta> sMÉUta> àajapTyen tejsa, tasyästu dantäù sambhütäù präjäpatyena tejasä |

nyniÇty< j}e twa pavktejsa. 17.

nayanatritayaà jajïe tathä pävakatejasä || 17||

æuvaE c s<XyyaeStej> ïv[avinlSy c,

bhruvau ca sandhyayostejaù çravaëävanilasya ca |

ANye;a< cEv devana< sMÉvStejsa< izva. 18.

anyeñäà caiva devänäà sambhavastejasäà çivä || 18||

tt> smStdevana< tejaeraizsmuÑvam!, tataù samastadevänäà tejoräçisamudbhaväm |

ta< ivlaeKy mud< àapurmra mih;aidRta>,

täà vilokya mudaà präpuramarä mahiñärditäù |

Page 27: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 27 of 150

ttae deva dÊStSyE Svain SvaNyayuxain c. 19.

tato devä dadustasyai sväni svänyäyudhäni ca || 19||

zUl< zUlaiÖin:k«:y ddaE tSyE ipnakx&kœ, çülaà çülädviniñkåñya dadau tasyai pinäkadhåk |

c³< c dÄvan! k«:[> smuTpaq( Svc³t>. 20.

cakraà ca dattavän kåñëaù samutpäöya svacakrataù || 20||

zŒ< c vé[> zi´< ddaE tSyE ÷tazn>,

çaìkhaà ca varuëaù çaktià dadau tasyai hutäçanaù |

maétae dÄva<íap< ba[pU[eR twe;uxI. 21. märuto dattaväàçcäpaà bäëapürëe tatheñudhé || 21||

v¿imNÔ> smuTpaq( k…ilzadmraixp>, vajramindraù samutpäöya kuliçädamarädhipaù |

ddaE tSyE shöa]ae "{qamEravtaÌjat!. 22.

dadau tasyai sahasräkño ghaëöämairävatädgajät || 22||

kald{fa*mae d{f< paz< caMbupitdRdaE,

käladaëòädyamo daëòaà päçaà cämbupatirdadau |

àjapitía]mala< ddaE äüa km{flum!. 23. prajäpatiçcäkñamäläà dadau brahmä kamaëòalum || 23||

Page 28: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 28 of 150

smStraemkªpe;u injrZmIn! idvakr>,

samastaromaküpeñu nijaraçmén diväkaraù |

kalí dÄvan! ofœg< tSyE cmR c inmRlm!. 24. kälaçca dattavän khaògaà tasyai carma ca nirmalam || 24||

]Iraedíaml< harmjre c twaMbre,

kñérodaçcämalaà häramajare ca tathämbare |

cUfami[< twa idVy< k…{fle kqkain c. 25.

cüòämaëià tathä divyaà kuëòale kaöakäni ca || 25||

AxRcNÔ< twa zuæ< keyUran! svRba÷;u, ardhacandraà tathä çubhraà keyürän sarvabähuñu |

nUpuraE ivmlaE tÖdœ ¢EveykmnuÄmm!. 26.

nüpurau vimalau tadvad graiveyakamanuttamam || 26||

A¼ ‚lIykrÆain smStaSv¼‚lI;u c,

aìguléyakaratnäni samastäsvaìguléñu ca |

ivñkmaR ddaE tSyE przu< caitinmRlm!. 27.

viçvakarmä dadau tasyai paraçuà cätinirmalam || 27||

Aôa{ynekêpai[ twaÉe*< c d<znm!, asträëyanekarüpäëi tathäbhedyaà ca daàçanam |

AMlanp»ja< mala< izrSyuris capram!. 28.

amlänapaìkajäà mäläà çirasyurasi cäparäm || 28||

Page 29: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 29 of 150

Add¾lixStSyE p»j< caitzaeÉnm!,

adadajjaladhistasyai paìkajaà cätiçobhanam |

ihmvan! vahn< is<h< rÆain ivivxain c. 29. himavän vähanaà siàhaà ratnäni vividhäni ca || 29||

ddavzUNy< surya panpaÇ< xnaixp>,

dadävaçünyaà surayä pänapätraà dhanädhipaù |

ze;í svRnagezae mhami[ivÉUi;tm!. 30.

çeñaçca sarvanägeço mahämaëivibhüñitam || 30||

naghar< ddaE tSyE xÄe y> p&iwvIimmam!, nägahäraà dadau tasyai dhatte yaù påthivémimäm |

ANyErip surEdeRvI ÉU;[ErayuxEStwa. 31.

anyairapi surairdevé bhüñaëairäyudhaistathä || 31||

sMmainta nnadae½E> sa”has< mu÷muR÷>,

sammänitä nanädoccaiù säööahäsaà muhurmuhuù |

tSya naden "aere[ k«TõmapUirt< nÉ>. 32.

tasyä nädena ghoreëa kåtsnamäpüritaà nabhaù || 32||

Amaytaitmhta àitzBdae mhanÉUt!, amäyatätimahatä pratiçabdo mahänabhüt |

cu]uÉu> skla laeka> smuÔaí ckiMpre. 33.

cukñubhuù sakalä lokäù samudräçca cakampire || 33||

Page 30: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 30 of 150

ccal vsuxa celu> sklaí mhIxra>,

cacäla vasudhä celuù sakaläçca mahédharäù |

jyeit devaí muda tamUcu> is<hvaihnIm!. 34. jayeti deväçca mudä tämücuù siàhavähiném || 34||

tuòuvumuRnyíEna< Éi´nèaTmmUtRy>,

tuñöuvurmunayaçcainäà bhaktinamrätmamürtayaù |

†:qœva smSt< s<]uBx< ÇElaeKymmrary>. 35.

dåñövä samastaà saìkñubdhaà trailokyamamarärayaù || 35||

sÚÏaiolsENyaSte smuÄSwuédayuxa>, sannaddhäkhilasainyäste samuttasthurudäyudhäù |

Aa> ikmetidit ³aexadaÉa:y mih;asur>. 36.

äù kimetaditi krodhädäbhäñya mahiñäsuraù || 36||

A_yxavt t< zBdmze;ErsurEv&Rt>,

abhyadhävata taà çabdamaçeñairasurairvåtaù |

s ddzR ttae devI — VyaÝlaekÇya< iTv;a. 37.

sa dadarça tato devéà vyäptalokatrayäà tviñä || 37||

pada³aNTya ntÉuv< ikrIqaei‘iotaMbram!, pädäkräntyä natabhuvaà kiréöollikhitämbaräm |

]aeiÉtaze;patala< xnuJyaRin>Svnen tam!. 38.

kñobhitäçeñapätäläà dhanurjyäniùsvanena täm || 38||

Page 31: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 31 of 150

idzae Éujshöe[ smNta™aPy s<iSwtam!,

diço bhujasahasreëa samantädvyäpya saàsthitäm |

tt> àvv&te yuÏ< tya deVya suriÖ;am!. 39. tataù pravavåte yuddhaà tayä devyä suradviñäm || 39||

zôaôEbR÷xa mu EradIiptidgNtrm!,

çasträstrairbahudhä muktairädépitadigantaram |

mih;asursenanIií]uraOyae mhasur>. 40.

mahiñäsurasenänéçcikñuräkhyo mahäsuraù || 40||

yuyuxe camríaNyEítur¼blaiNvt>, yuyudhe cämaraçcänyaiçcaturaìgabalänvitaù |

rwanamyutE> ;ifœÉéd¢aOyae mhasur>. 41.

rathänämayutaiù ñaòbhirudagräkhyo mahäsuraù || 41||

AyuXytayutana< c shöe[ mhahnu>,

ayudhyatäyutänäà ca sahasreëa mahähanuù |

pÂaziÑí inyutErislaema mhasur>. 42.

païcäçadbhiçca niyutairasilomä mahäsuraù || 42||

Ayutana< ztE> ;ifœÉbaR:klae yuyuxe r[e, ayutänäà çataiù ñaòbhirbäñkalo yuyudhe raëe |

gjvaijshöaE"ErnekE> pirvairt>. 43.

gajaväjisahasraughairanekaiù pariväritaù || 43||

Page 32: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 32 of 150

v&tae rwana< kaeq(a c yuÏe tiSmÚyuXyt,

våto rathänäà koöyä ca yuddhe tasminnayudhyata |

ibfalaOyae=yutana< c pÂaziÑrwayutE>. 44. biòäläkhyo'yutänäà ca païcäçadbhirathäyutaiù || 44||

yuyuxe s<yuge tÇ rwana< pirvairt>,

yuyudhe saàyuge tatra rathänäà pariväritaù |

ANye c tÇayutzae rwnaghyEv&Rta>. 45.

anye ca taträyutaço rathanägahayairvåtäù || 45||

yuyuxu> s<yuge deVya sh tÇ mhasura>, yuyudhuù saàyuge devyä saha tatra mahäsuräù |

kaeiqkaeiqshöEStu rwana< diNtna< twa. 46.

koöikoöisahasraistu rathänäà dantinäà tathä || 46||

hyana< c v&tae yuÏe tÇaÉUNmih;asur>,

hayänäà ca våto yuddhe taträbhünmahiñäsuraù |

taemrEiÉRiNdpalEí zi´iÉmuRslEStwa. 47.

tomarairbhindipälaiçca çaktibhirmusalaistathä || 47||

yuyuxu> s<yuge deVya ofœgE> przupi”zE>, yuyudhuù saàyuge devyä khaògaiù paraçupaööiçaiù |

keic½ ici]pu> z´I> keict! paza<Stwapre. 48.

kecicca cikñipuù çaktéù kecit päçäàstathäpare || 48||

Page 33: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 33 of 150

devI— ofœgàharEStu te ta< hNtu< àc³mu>,

devéà khaògaprahäraistu te täà hantuà pracakramuù |

saip devI ttStain zôa{yôai[ ci{fka. 49. säpi devé tatastäni çasträëyasträëi caëòikä || 49||

lIlyEv àicCDed injzôaôvi;R[I,

lélayaiva praciccheda nijaçasträstravarñiëé |

AnayStanna devI StUymana suri;RiÉ>. 50.

anäyastänanä devé stüyamänä surarñibhiù || 50||

mumaecasurdehe;u zôa{yôai[ ceñrI, mumocäsuradeheñu çasträëyasträëi ceçvaré |

sae=ip ³…Ïae xutsqae deVya vahnkesrI. 51.

so'pi kruddho dhutasaöo devyä vähanakesaré || 51||

ccarasursENye;u vnei:vv ÷tazn>,

cacäräsurasainyeñu vaneñviva hutäçanaù |

in>ñasan! mumuce ya<í yuXymana r[e=iMbka. 52.

niùçväsän mumuce yäàçca yudhyamänä raëe'mbikä || 52||

t @v s*> sMÉUta g[a> ztshöz>, ta eva sadyaù sambhütä gaëäù çatasahasraçaù |

yuyuxuSte przuiÉiÉRiNdpalaispi”zE>. 53.

yuyudhuste paraçubhirbhindipäläsipaööiçaiù || 53||

Page 34: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 34 of 150

nazyNtae=surg[an! devIz®yupb&<ihta>,

näçayanto'suragaëän devéçaktyupabåàhitäù |

AvadyNt pqhan! g[a> zŒa<Stwapre. 54. avädayanta paöahän gaëäù çaìkhäàstathäpare || 54||

m&d¼a<í twEvaNye tiSmn! yuÏmhaeTsve,

mådaìgäàçca tathaivänye tasmin yuddhamahotsave |

ttae devI iÇzUlen gdya zi´v&iòiÉ>. 55.

tato devé triçülena gadayä çaktivåñöibhiù || 55||

ofœgaidiÉí ztzae inj"an mhasuran!, khaògädibhiçca çataço nijaghäna mahäsurän |

patyamas cEvaNyan! "{qaSvnivmaeihtan!. 56.

pätayämäsa caivänyän ghaëöäsvanavimohitän || 56||

Asuran! Éuiv pazen bdœXva caNyank;Ryt!,

asurän bhuvi päçena baddhvä cänyänakarñayat |

keicdœ iÖxak«taStIú[E> ofœgpatEStwapre. 57.

kecid dvidhäkåtästékñëaiù khaògapätaistathäpare || 57||

ivpaeiwta inpaten gdya Éuiv zerte, vipothitä nipätena gadayä bhuvi çerate |

vemuí keicÔ‚ixr< muslen É&z< hta>. 58.

vemuçca kecidrudhiraà musalena bhåçaà hatäù || 58||

Page 35: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 35 of 150

keiciÚpitta ÉUmaE iÉÚa> zUlen v]is,

kecinnipatitä bhümau bhinnäù çülena vakñasi |

inrNtra> zraE"e[ k«ta> keicÔ[aijre. 59. nirantaräù çaraugheëa kåtäù kecidraëäjire || 59||

Zyenanukair[> àa[an! mumucuiôdzadRna>,

çyenänukäriëaù präëän mumucustridaçärdanäù |

ke;a<icdœ bahviZDÚaiZDÚ¢IvaStwapre. 60.

keñäïcid bähavaçchinnäçchinnagrévästathäpare || 60||

izra<is peturNye;amNye mXye ivdairta>, çiräàsi peturanyeñämanye madhye vidäritäù |

iviCDÚj'œ"aSTvpre petuéVya¡ mhasura>. 61.

vicchinnajaìghästvapare petururvyäà mahäsuräù || 61||

@kbaþi]cr[a> keicÎeVya iÖxak«ta>,

ekabähvakñicaraëäù keciddevyä dvidhäkåtäù |

iDÚe=ip caNye izris pitta> punéiTwta>. 62.

chinne'pi cänye çirasi patitäù punarutthitäù || 62||

kbNxa yuyuxudeRVya g&hItprmayuxa>, kabandhä yuyudhurdevyä gåhétaparamäyudhäù |

nn&tuíapre tÇ yuÏe tUyRlyaiïta>. 63.

nanåtuçcäpare tatra yuddhe türyalayäçritäù || 63||

Page 36: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 36 of 150

kbNxaiZDÚizrs> ofœgz®y&iòpa[y>,

kabandhäçchinnaçirasaù khaògaçaktyåñöipäëayaù |

itó itóeit Éa;Ntae devImNye mhasura>. 64. tiñöha tiñöheti bhäñanto devémanye mahäsuräù || 64||

paittE rwnagañErsurEí vsuNxra,

pätitai rathanägäçvairasuraiçca vasundharä |

AgMya saÉvÄÇ yÇaÉUt! s mhar[>. 65.

agamyä säbhavattatra yaträbhüt sa mahäraëaù || 65||

zaei[taE"a mhan*> s*StÇ àsuöuvu>, çoëitaughä mahänadyaù sadyastatra prasusruvuù |

mXye casursENySy var[asurvaijnam!. 66.

madhye cäsurasainyasya väraëäsuraväjinäm || 66||

][en tNmhasENymsura[a< twaiMbka,

kñaëena tanmahäsainyamasuräëäà tathämbikä |

inNye ]y< ywa viûSt&[daémhacym!. 67.

ninye kñayaà yathä vahniståëadärumahäcayam || 67||

s c is<hae mhanadmuTs&jn! xutkesr>, sa ca siàho mahänädamutsåjan dhutakesaraù |

zrIre_yae=mrarI[amsUinv ivicNvit. 68.

çarérebhyo'maräréëämasüniva vicinvati || 68||

Page 37: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 37 of 150

deVya g[Eí tEStÇ k«t< yuÏ< twasurE>,

devyä gaëaiçca taistatra kåtaà yuddhaà tathäsuraiù |

ywE;a< tutu;udeRva> pu:pv&iòmucae idiv. 69. yathaiñäà tutuñurdeväù puñpavåñöimuco divi || 69||

. SviSt ïImakR{feypura[e savi[Rke mNvNtre

|| svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye mih;asursENyvxae nam

devémähätmye mahiñäsurasainyavadho näma

iÖtIyae=Xyay>. 2. dvitéyo'dhyäyaù || 2||

Page 38: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 38 of 150

t&tIyae=Xyay> tåtéyo'dhyäyaù

` \i;évac. 1.

om åñiruväca || 1||

inhNyman< tTsENymvlaeKy mhasur>, nihanyamänaà tatsainyamavalokya mahäsuraù |

senanIií]ur> kaepa*yaE yaeÏ‚mwaiMbkam!. 2.

senänéçcikñuraù kopädyayau yoddhumathämbikäm || 2||

s devI— zrv;eR[ vv;R smre=sur>,

sa devéà çaravarñeëa vavarña samare'suraù |

ywa meéigre> z&¼< taeyv;eR[ taeyd>. 3. yathä merugireù çåìgaà toyavarñeëa toyadaù || 3||

tSy iDTva ttae devI lIlyEv zraeTkran!,

tasya chitvä tato devé lélayaiva çarotkarän |

j"an turgaNba[EyRNtar< cEv vaijnam!. 4. jaghäna turagänbäëairyantäraà caiva väjinäm || 4||

Page 39: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 39 of 150

icCDed c xnu> s*ae Xvj< caitsmuCD&tm!,

ciccheda ca dhanuù sadyo dhvajaà cätisamucchåtam |

ivVyax cEv gaÇe;u iDÚxNvanmazugE>. 5. vivyädha caiva gätreñu chinnadhanvänamäçugaiù || 5||

siCDÚxNva ivrwae htañae htsariw>,

sacchinnadhanvä viratho hatäçvo hatasärathiù |

A_yxavt ta< devI— ofœgcmRxrae=sur>. 6.

abhyadhävata täà devéà khaògacarmadharo'suraù || 6||

is<hmahTy ofœgen tIú[xare[ mUxRin, siàhamähatya khaògena tékñëadhäreëa mürdhani |

Aaj"an Éuje sVye devImPyitvegvan!. 7.

äjaghäna bhuje savye devémapyativegavän || 7||

tSya> ofœgae Éuj< àaPy p)al n&pnNdn,

tasyäù khaògo bhujaà präpya paphäla nåpanandana |

ttae j¢ah zUl< s kaepadé[laecn>. 8.

tato jagräha çülaà sa kopädaruëalocanaù || 8||

ic]ep c ttStÄu ÉÔkaLya< mhasur>, cikñepa ca tatastattu bhadrakälyäà mahäsuraù |

jaJvLyman< tejaeÉI rivibMbimvaMbrat!. 9.

jäjvalyamänaà tejobhé ravibimbamivämbarät || 9||

Page 40: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 40 of 150

†:qœva tdaptCDUl< devI zUlmmuÂt,

dåñövä tadäpatacchülaà devé çülamamuïcata |

ten tCDtxa nIt< zUl< s c mhasur>. 10. tena tacchatadhä nétaà çülaà sa ca mahäsuraù || 10||

hte tiSmNmhavIyeR mih;Sy cmUptaE,

hate tasminmahävérye mahiñasya camüpatau |

Aajgam gjaêFíamriôdzadRn>. 11.

äjagäma gajärüòhaçcämarastridaçärdanaù || 11||

sae=ip zi´< mumaecaw deVyaStamiMbka Ô‚tm!, so'pi çaktià mumocätha devyästämambikä drutam |

÷<karaiÉhta< ÉUmaE patyamas in:àÉam!. 12.

huìkäräbhihatäà bhümau pätayämäsa niñprabhäm || 12||

ɶa< zi´< inpitta< †:qœva ³aexsmiNvt>,

bhagnäà çaktià nipatitäà dåñövä krodhasamanvitaù |

ic]ep camr> zUl< ba[EStdip saiCDnt!. 13.

cikñepa cämaraù çülaà bäëaistadapi säcchinat || 13||

tt> is<h> smuTpTy gjk…MÉaNtre iSwt>, tataù siàhaù samutpatya gajakumbhäntare sthitaù |

ba÷yuÏen yuyuxe tenae½Eiôdzair[a. 14.

bähuyuddhena yuyudhe tenoccaistridaçäriëä || 14||

Page 41: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 41 of 150

yuXymanaE ttStaE tu tSmaÚagaNmhI — gtaE,

yudhyamänau tatastau tu tasmännägänmahéà gatau |

yuyuxate=its<rBxaE àharEritdaé[E>. 15. yuyudhäte'tisaàrabdhau prahärairatidäruëaiù || 15||

ttae vegat! omuTpTy inpTy c m&gair[a,

tato vegät khamutpatya nipatya ca mågäriëä |

kràhare[ izríamrSy p&wkœ k«tm!. 16.

karaprahäreëa çiraçcämarasya påthak kåtam || 16||

%d¢í r[e deVya izlav&]aidiÉhRt>, udagraçca raëe devyä çilävåkñädibhirhataù |

dNtmuiòtlEíEv kralí inpaitt>. 17.

dantamuñöitalaiçcaiva karälaçca nipätitaù || 17||

devI ³…Ïa gdapatEíU[Ryamas caeÏtm!,

devé kruddhä gadäpätaiçcürëayämäsa coddhatam |

ba:kl< iÉiNdpalen ba[EStaè< twaNxkm!. 18.

bäñkalaà bhindipälena bäëaistämraà tathändhakam || 18||

%¢aSymu¢vIy¡ c twEv c mhahnum!, ugräsyamugravéryaà ca tathaiva ca mahähanum |

iÇneÇa c iÇzUlen j"an prmeñrI. 19.

trineträ ca triçülena jaghäna parameçvaré || 19||

Page 42: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 42 of 150

ibfalSyaisna kayat! patyamas vE izr>,

biòälasyäsinä käyät pätayämäsa vai çiraù |

ÊxRr< ÊmuRo< caeÉaE zrEinRNye ym]ym!. 20. durdharaà durmukhaà cobhau çarairninye yamakñayam || 20||

@v< s<]Iyma[e tu SvsENye mih;asur>,

evaà saìkñéyamäëe tu svasainye mahiñäsuraù |

maih;e[ Svêpe[ Çasyamas tan! g[an!. 21.

mähiñeëa svarüpeëa träsayämäsa tän gaëän || 21||

ka<iíÄu{fàhare[ our]epEStwapran!, käàçcittuëòaprahäreëa khurakñepaistathäparän |

la¼ƒltaifta<íaNyan! z&¼a_ya< c ivdairtan!. 22.

läìgülatäòitäàçcänyän çåìgäbhyäà ca vidäritän || 22||

vegen ka<iídpraÚaden æm[en c,

vegena käàçcidaparännädena bhramaëena ca |

in>ñaspvnenaNyaNpatyamas ÉUtle. 23.

niùçväsapavanenänyänpätayämäsa bhütale || 23||

inpaTy àmwanIkm_yxavt sae=sur>, nipätya pramathänékamabhyadhävata so'suraù |

is<h< hNtu< mhadeVya> kaep< c³e ttae=iMbka. 24.

siàhaà hantuà mahädevyäù kopaà cakre tato'mbikä || 24||

Page 43: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 43 of 150

sae=ip kaepaNmhavIyR> our]u{[mhItl>,

so'pi kopänmahävéryaù khurakñuëëamahétalaù |

z&¼a_ya< pvRtanu½a<ií]ep c nnad c. 25. çåìgäbhyäà parvatänuccäàçcikñepa ca nanäda ca || 25||

vegæm[iv]u{[a mhI tSy VyzIyRt,

vegabhramaëavikñuëëä mahé tasya vyaçéryata |

la¼ƒlenahtíaiBx> Plavyamas svRt>. 26.

läìgülenähataçcäbdhiù plävayämäsa sarvataù || 26||

xutz&¼iviÉÚaí o{f< o{f< yyu"Rna>, dhutaçåìgavibhinnäçca khaëòaà khaëòaà yayurghanäù |

ñasainlaSta> ztzae inpetunRÉsae=cla>. 27.

çväsänilästäù çataço nipeturnabhaso'caläù || 27||

#it ³aexsmaXmatmaptNt< mhasurm!,

iti krodhasamädhmätamäpatantaà mahäsuram |

†:qœva sa ci{fka kaep< tÖxay tdakraet!. 28.

dåñövä sä caëòikä kopaà tadvadhäya tadäkarot || 28||

sa i]Þva tSy vE paz< t< bbNx mhasurm!, sä kñiptvä tasya vai päçaà taà babandha mahäsuram |

tTyaj maih;< êp< sae=ip bÏae mham&xe. 29.

tatyäja mähiñaà rüpaà so'pi baddho mahämådhe || 29||

Page 44: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 44 of 150

tt> is<hae=ÉvTs*ae yavÄSyaiMbka izr>,

tataù siàho'bhavatsadyo yävattasyämbikä çiraù |

iDniÄ tavt! pué;> ofœgpai[r†Zyt. 30. chinatti tävat puruñaù khaògapäëiradåçyata || 30||

tt @vazu pué;< devI icCDed saykE>,

tata eväçu puruñaà devé ciccheda säyakaiù |

t< ofœgcmR[a sax¡ tt> sae=ÉUNmhagj>. 31.

taà khaògacarmaëä särdhaà tataù so'bhünmahägajaù || 31||

kre[ c mhais<h< t< ck;R jgjR c, kareëa ca mahäsiàhaà taà cakarña jagarja ca |

k;RtStu kr< devI ofœgen inrk«Ntt. 32.

karñatastu karaà devé khaògena nirakåntata || 32||

ttae mhasurae ÉUyae maih;< vpuraiSwt>,

tato mahäsuro bhüyo mähiñaà vapurästhitaù |

twEv ]aeÉyamas ÇElaeKy< scracrm!. 33.

tathaiva kñobhayämäsa trailokyaà sacaräcaram || 33||

tt> ³…Ïa jgNmata ci{fka panmuÄmm!, tataù kruddhä jaganmätä caëòikä pänamuttamam |

ppaE pun> puníEv jhasaé[laecna. 34.

papau punaù punaçcaiva jahäsäruëalocanä || 34||

Page 45: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 45 of 150

nndR casur> sae=ip blvIyRmdaeÏt>,

nanarda cäsuraù so'pi balavéryamadoddhataù |

iv;a[a_ya< c ic]ep ci{fka< àit ÉUxran!. 35. viñäëäbhyäà ca cikñepa caëòikäà prati bhüdharän || 35||

sa c taNàihta<Sten cU[RyNtI zraeTkrE>,

sä ca tänprahitäàstena cürëayanté çarotkaraiù |

%vac t< mdaeσtmuoragak…la]rm!. 36.

uväca taà madoddhütamukharägäkuläkñaram || 36||

deVyuvac. 37. devyuväca || 37||

gjR gjR ][< mUF mxu yaviTpbaMyhm!, garja garja kñaëaà müòha madhu yävatpibämyaham |

mya Tviy hte=ÇEv gijR:yNTyazu devta>. 38.

mayä tvayi hate'traiva garjiñyantyäçu devatäù || 38||

\i;évac. 39.

åñiruväca || 39||

@vmu®va smuTpTy saêFa t< mhasurm!,

evamuktvä samutpatya särüòhä taà mahäsuram |

padena³My k{Qe c zUlenEnmtafyt!. 40. pädenäkramya kaëöhe ca çülenainamatäòayat || 40||

Page 46: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 46 of 150

tt> sae=ip pda³aNtStya injmuoaÄda,

tataù so'pi padäkräntastayä nijamukhättadä |

AxRin:³aNt @vasIÎeVya vIyeR[ s<v&t>. 41. ardhaniñkränta eväséddevyä véryeëa saàvåtaù || 41||

AxRin:³aNt @vasaE yuXymanae mhasur>,

ardhaniñkränta eväsau yudhyamäno mahäsuraù |

tya mhaisna deVya izriZDÅva inpaitt>. 42.

tayä mahäsinä devyä çiraçchittvä nipätitaù || 42||

ttae hahak«t< sv¡ dETysENy< nnaz tt!, tato hähäkåtaà sarvaà daityasainyaà nanäça tat |

àh;¡ c pr< jGmu> skla devtag[a>. 43.

praharñaà ca paraà jagmuù sakalä devatägaëäù || 43||

tuòuvuSta< sura devI— shidVyEmRhi;RiÉ>,

tuñöuvustäà surä devéà sahadivyairmaharñibhiù |

jgugRNxvRptyae nn&tuíaPsraeg[a>. 44.

jagurgandharvapatayo nanåtuçcäpsarogaëäù || 44||

Page 47: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 47 of 150

. SviSt ïImakR{feypura[e savi[Rke mNvNtre || svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye mih;asurvxae nam devémähätmye mahiñäsuravadho näma

t&tIyae=Xyay>. 3.

tåtéyo'dhyäyaù || 3||

Page 48: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 48 of 150

ctuwaeR=Xyay> caturtho'dhyäyaù

` \i;évac. 1.

om åñiruväca || 1||

z³ady> surg[a inhte=itvIyeR çakrädayaù suragaëä nihate'tivérye

tiSmNÊraTmin surairble c deVya,

tasmindurätmani suräribale ca devyä |

ta< tuòuvu> à[itnèizraexra<sa

täà tuñöuvuù praëatinamraçirodharäàsä

vaiGÉ> àh;RpulkaeÌmcaédeha>. 2. vägbhiù praharñapulakodgamacärudehäù || 2||

deVya yya ttimd< jgdaTmz®ya

devyä yayä tatamidaà jagadätmaçaktyä

in>ze;devg[zi´smUhmUTyaR,

niùçeñadevagaëaçaktisamühamürtyä |

Page 49: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 49 of 150

tamiMbkamioldevmhi;RpUJya<

tämambikämakhiladevamaharñipüjyäà

É®ya nta> Sm ivdxatu zuÉain sa n>. 3. bhaktyä natäù sma vidadhätu çubhäni sä naù || 3||

ySya> àÉavmtul< ÉgvannNtae

yasyäù prabhävamatulaà bhagavänananto

äüa hrí n ih v …ml< bl< c,

brahmä haraçca na hi vaktumalaà balaà ca |

sa ci{fkaioljgTpirpalnay sä caëòikäkhilajagatparipälanäya

nazay cazuÉÉySy mit< kraetu. 4.

näçäya cäçubhabhayasya matià karotu || 4||

ya ïI> Svy< suk«itna< Évne:vlúmI>

yä çréù svayaà sukåtinäà bhavaneñvalakñméù

papaTmna< k«tixya< ùdye;u buiÏ>, päpätmanäà kåtadhiyäà hådayeñu buddhiù |

ïÏa sta< k…ljnàÉvSy l¾a çraddhä satäà kulajanaprabhavasya lajjä

ta< Tva< nta> Sm pirpaly deiv ivñm!. 5. täà tväà natäù sma paripälaya devi viçvam || 5||

Page 50: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 50 of 150

ik< v[Ryam tv êpmicNTymett!

kià varëayäma tava rüpamacintyametat

ik<caitvIyRmsur]ykair ÉUir, kiïcätivéryamasurakñayakäri bhüri |

ik< cahve;u cirtain tvait yain kià cähaveñu caritäni taväti yäni

sveR;u deVysurdevg[aidke;u. 6. sarveñu devyasuradevagaëädikeñu || 6||

hetu> smStjgta< iÇgu[aip dae;E- hetuù samastajagatäà triguëäpi doñai-

nR }ayse hirhraidiÉrPypara,

rna jïäyase hariharädibhirapyapärä |

svaRïyaiolimd< jgd<zÉUt-

sarväçrayäkhilamidaà jagadaàçabhüta-

mVyak«ta ih prma àk«itSTvma*a. 7.

mavyäkåtä hi paramä prakåtistvamädyä || 7||

ySya> smStsurta smudIr[en yasyäù samastasuratä samudéraëena

t&iÝ< àyait skle;u moe;u deiv, tåptià prayäti sakaleñu makheñu devi |

Page 51: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 51 of 150

Svahais vE ipt&g[Sy c t&iÝhetu-

svähäsi vai pitågaëasya ca tåptihetu-

é½ayRse Tvmt @v jnE> Svxa c. 8. ruccäryase tvamata eva janaiù svadhä ca || 8||

ya mui´heturivicNTymhaìta Tv<

yä muktiheturavicintyamahävratä tvaà

A_ySyse suinyteiNÔytÅvsarE>,

abhyasyase suniyatendriyatattvasäraiù |

mae]aiwRiÉmuRiniÉrStsmStdae;E-

mokñärthibhirmunibhirastasamastadoñai-

ivR*ais sa ÉgvtI prma ih deiv. 9.

rvidyäsi sä bhagavaté paramä hi devi || 9||

zBdaiTmka suivmlGyRju;a< inxan-

çabdätmikä suvimalargyajuñäà nidhäna-

muÌIwrMypdpaQvta< c saçam!, mudgétharamyapadapäöhavatäà ca sämnäm |

deiv ÇyI ÉgvtI ÉvÉavnay devi trayé bhagavaté bhavabhävanäya

vataRis svRjgta< prmaitRhÙI. 10. värtäsi sarvajagatäà paramärtihantré || 10||

Page 52: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 52 of 150

mexais deiv ividtaiolzaôsara

medhäsi devi viditäkhilaçästrasärä

ÊgaRis ÊgRÉvsagrnaErs¼a, durgäsi durgabhavasägaranaurasaìgä |

ïI> kEqÉairùdyEkk«taixvasa çréù kaiöabhärihådayaikakåtädhiväsä

gaErI Tvmev zizmaEilk«tàitóa. 11. gauré tvameva çaçimaulikåtapratiñöhä || 11||

$;Tshasmml< pirpU[RcNÔ-

éñatsahäsamamalaà paripürëacandra-

ibMbanukair knkaeÄmkaiNtkaNtm!,

bimbänukäri kanakottamakäntikäntam |

ATyÑ‚t< àùtmaÄé;a twaip

atyadbhutaà prahåtamättaruñä tathäpi

v±< ivlaeKy shsa mih;asure[. 12.

vaktraà vilokya sahasä mahiñäsureëa || 12||

†:qœva tu deiv k…ipt< æuk…qIkral-

dåñövä tu devi kupitaà bhrukuöékaräla-

mu*CDza»s†zCDiv yÚ s*>, mudyacchaçäìkasadåçacchavi yanna sadyaù |

Page 53: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 53 of 150

àa[an! mumaec mih;StdtIv icÇ<

präëän mumoca mahiñastadatéva citraà

kEjIRVyte ih k…iptaNtkdzRnen. 13. kairjévyate hi kupitäntakadarçanena || 13||

deiv àsId prma ÉvtI Évay

devi praséda paramä bhavaté bhaväya

s*ae ivnazyis kaepvtI k…lain,

sadyo vinäçayasi kopavaté kuläni |

iv}atmetdxunEv ydStmet-

vijïätametadadhunaiva yadastameta-

ÚIt< bl< suivpul< mih;asurSy. 14.

nnétaà balaà suvipulaà mahiñäsurasya || 14||

te sMmta jnpde;u xnain te;a<

te sammatä janapadeñu dhanäni teñäà

te;a< yza<is n c sIdit bNxuvgR>, teñäà yaçäàsi na ca sédati bandhuvargaù |

xNyaSt @v inÉ&taTmjÉ&Tydara dhanyästa eva nibhåtätmajabhåtyadärä

ye;a< sda_yudyda ÉvtI àsÚa. 15. yeñäà sadäbhyudayadä bhavaté prasannä || 15||

Page 54: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 54 of 150

xMyaRi[ deiv sklain sdEv kmaR-

dharmyäaði devi sakaläni sadaiva karmä-

{yTya†t> àitidn< suk«tI kraeit, ëyatyädåtaù pratidinaà sukåté karoti |

Svg¡ àyait c ttae ÉvtI àsada-

svargaà prayäti ca tato bhavaté prasädä-

‘aekÇye=ip )lda nnu deiv ten. 16. llokatraye'pi phaladä nanu devi tena || 16||

ÊgeR Sm&ta hris ÉIitmze;jNtae> durge småtä harasi bhétimaçeñajantoù

SvSwE> Sm&ta mitmtIv zuÉa< ddais,

svasthaiù småtä matimatéva çubhäà dadäsi |

dairÕÊ>oÉyhairi[ ka TvdNya

däridryaduùkhabhayahäriëi kä tvadanyä

svaeRpkarkr[ay sdaÔRicÄa. 17.

sarvopakärakaraëäya sadärdrahittä || 17||

@iÉhRtEjRgÊpEit suo< twEte ebhirhatairjagadupaiti sukhaà tathaite

k…vRNtu nam nrkay icray papm!, kurvantu näma narakäya ciräya päpam |

Page 55: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 55 of 150

s<¢amm&TyumixgMy idv< àyaNtu

saìgrämamåtyumadhigamya divaà prayäntu

mTveit nUnmihtaiNvinh<is deiv. 18. matveti nünamahitänvinihaàsi devi || 18||

†:qœvEv ik< n ÉvtI àkraeit ÉSm

dåñövaiva kià na bhavaté prakaroti bhasma

svaRsuranir;u yt!àih[aei; zôm!,

sarväsuränariñu yatprahiëoñi çastram |

laekaNàyaNtu irpvae=ip ih zôpUta lokänprayäntu ripavo'pi hi çastrapütä

#Tw< mitÉRvit te:vihte;usaXvI. 19.

itthaà matirbhavati teñvahiteñusädhvé || 19||

ofœgàÉainkrivS)…r[EStwae¢E>

khaògaprabhänikaravisphuraëaistathograiù

zUla¢kaiNtinvhen †za e=sura[am!, çülägrakäntinivahena dåço'suräëäm |

yÚagta ivlym<zumidNÊo{f-

yannägatä vilayamaàçumadindukhaëòa-

yaeGyann< tv ivlaekyta< tdett!. 20. yogyänanaà tava vilokayatäà tadetat || 20||

Page 56: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 56 of 150

Êv&RÄv&Äzmn< tv deiv zIl<

durvåttavåttaçamanaà tava devi çélaà

êp< twEtdivicNTymtuLymNyE>, rüpaà tathaitadavicintyamatulyamanyaiù |

vIy¡ c hNt& ùtdevpra³ma[a< véryaà ca hantå håtadevaparäkramäëäà

vEir:vip àkiqtEv dya TvyeTwm!. 21. vairiñvapi prakaöitaiva dayä tvayettham || 21||

kenaepma Évtu te=Sy pra³mSy kenopamä bhavatu te'sya paräkramasya

êp< c zÇuÉykayRithair k…Ç,

rüpaà ca çatrubhayakäryatihäri kutra |

icÄe k«pa smrinóurta c †òa

citte kåpä samaraniñöhuratä ca dåñöä

TvYyev deiv vrde ÉuvnÇye=ip. 22.

tvayyeva devi varade bhuvanatraye'pi || 22||

ÇElaeKymetdiol< irpunaznen trailokyametadakhilaà ripunäçanena

Çat< Tvya smrmUxRin te=ip hTva, trätaà tvayä samaramürdhani te'pi hatvä |

Page 57: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 57 of 150

nIta idv< irpug[a ÉymPypaStm!

nétä divaà ripugaëä bhayamapyapästam

ASmakmuNmdsurairÉv< nmSte. 23. asmäkamunmadasuräribhavaà namaste || 23||

zUlen paih nae deiv paih ofœgen caiMbke,

çülena pähi no devi pähi khaògena cämbike |

"{qaSvnen n> paih capJyain>Svnen c. 24.

ghaëöäsvanena naù pähi cäpajyäniùsvanena ca || 24||

àaCya< r] àtICya< c ci{fke r] di][e, präcyäà rakña pratécyäà ca caëòike rakña dakñiëe |

æam[enaTmzUlSy %ÄrSya< tweñir. 25.

bhrämaëenätmaçülasya uttarasyäà tatheçvari || 25||

saEMyain yain êpai[ ÇElaeKye ivcriNt te,

saumyäni yäni rüpäëi trailokye vicaranti te |

yain caTyNt"aerai[ tE r]aSma<Stwa Éuvm!. 26.

yäni cätyantaghoräëi tai rakñäsmäàstathä bhuvam || 26||

ofœgzUlgdadIin yain caôain te=iMbke, khaògaçülagadädéni yäni cästräni te'mbike |

krp‘vs¼Iin tErSman! r] svRt>. 27.

karapallavasaìgéni tairasmän rakña sarvataù || 27||

Page 58: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 58 of 150

\i;évac. 28.

åñiruväca || 28||

@v< Stuta surEidRVyE> k…sumEnRNdnaeÑvE>, evaà stutä surairdivyaiù kusumairnandanodbhavaiù |

AicRta jgta< xaÇI twa gNxanulepnE>. 29.

arcitä jagatäà dhätré tathä gandhänulepanaiù || 29||

É®ya smStEiôdzEidRVyExURpE> suxUipta,

bhaktyä samastaistridaçairdivyairdhüpaiù sudhüpitä |

àah àsadsumuoI smStan! à[tan! suran!. 30. präha prasädasumukhé samastän praëatän surän || 30||

deVyuvac. 31. devyuväca || 31||

iìyta< iÇdza> sveR ydSmÄae=iÉvaiÁDtm!. 32. vriyatäà tridaçäù sarve yadasmatto'bhiväïchitam || 32||

deva ^cu>. 33. devä ücuù || 33||

ÉgvTya k«t< sv¡ n ik<icdviz:yte. 34. bhagavatyä kåtaà sarvaà na kiïcidavaçiñyate || 34||

Page 59: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 59 of 150

ydy< inht> zÇurSmak< mih;asur>,

yadayaà nihataù çatrurasmäkaà mahiñäsuraù |

yid caip vrae deySTvyaSmak< mheñir. 35. yadi cäpi varo deyastvayäsmäkaà maheçvari || 35||

s<Sm&ta s<Sm&ta Tv< nae ih<sewa> prmapd>,

saàsmåtä saàsmåtä tvaà no hiàsethäù paramäpadaù |

yí mTyR> StvEreiÉSTva< Stae:yTymlanne. 36.

yaçca martya|ù stavairebhistväà stoñyatyamalänane || 36||

tSy ivÄiÏRivÉvExRndaraidsMpdam!, tasya vittarddhi|vibhavairdhanadärädisampadäm |

v&Ïye=SmTàsÚa Tv< Évewa> svRdaiMbke. 37.

våddhaye'smatprasannä tvaà bhavethäù sarvadämbike || 37||

\i;évac. 38.

åñiruväca || 38||

#it àsaidta devEjRgtae=weR twaTmn>,

iti prasäditä devairjagato'rthe tathätmanaù |

tweTyu®va ÉÔkalI bÉUvaNtihRta n&p. 39. tathetyuktvä bhadrakälé babhüväntarhitä nåpa || 39||

Page 60: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 60 of 150

#TyetTkiwt< ÉUp sMÉUta sa ywa pura,

ityetatkathitaà bhüpa sambhütä sä yathä purä |

devI devzrIre_yae jgTÇyihtEi;[I. 40. devé devaçarérebhyo jagattrayahitaiñiëé || 40||

puní gaErIdehaTsa smuуta ywaÉvt!,

punaçca gaurédehätsä samudbhütä yathäbhavat |

vxay ÊòdETyana< twa zuMÉinzuMÉyae>. 41.

vadhäya duñöadaityänäà tathä çumbhaniçumbhayoù || 41||

r][ay c laekana< devanamupkair[I, rakñaëäya ca lokänäà devänämupakäriëé |

tCD&[u:v myaOyat< ywavTkwyaim te. 42.

tacchåëuñva mayäkhyätaà yathävatkathayämi te || 42||

, ÿI— `,

| hrém om |

. SviSt ïImakR{feypura[e savi[Rke mNvNtre

|| svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye z³aidStuitnaRm devémähätmye çakrädistutirnäma

ctuwaeR=Xyay>. 4.

caturtho'dhyäyaù || 4||

Page 61: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 61 of 150

pÂmae=Xyay> païcamo'dhyäyaù

ivinyaeg>

viniyogaù

ASy ïI %ÄrcirÇSy éÔ \i;>, ïImhasrSvtI

asya çré uttaracaritrasya rudra åñiù | çrémahäsarasvaté

devta, Anuòup! DNd>, ÉIma zi´>, æamrI devatä | anuñöup chandaù | bhémä çaktiù | bhrämaré

bIjm!, sUyRStÅvm!, samved> Svêpm!, béjam | süryastattvam | sämavedaù svarüpam |

ïImhasrSvtIàITyweR %ÄrcirÇpaQe ivinyaeg>, çrémahäsarasvatéprétyarthe uttaracaritrapäöhe viniyogaù |

, Xyanm!, | dhyänam |

"{qazUlhlain zŒmusle c³< xnu> sayk< ghaëöäçülahaläni çaìkhamusale cakraà dhanuù säyakaà

Page 62: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 62 of 150

hStaâEdRxtI— "naNtivlsCDIta<zutuLyàÉam!,

hastäbjairdadhatéà ghanäntavilasacchétäàçutulyaprabhäm |

gaErIdehsmuÑva< iÇjgtamaxarÉUta< mha-

gaurédehasamudbhaväà trijagatämädhärabhütäà mahä-

pUvaRmÇ srSvtImnuÉje zuMÉaiddETyaidRnIm!. pürvämatra sarasvatémanubhaje çumbhädidaityärdiném ||

` ¬I — \i;évac. 1.

om klém åñiruväca || 1||

pura zuMÉinzuMÉa_yamsura_ya< zcIpte>, purä çumbhaniçumbhäbhyämasuräbhyäà çacépateù |

ÇElaeKy< y}Éagaí ùta mdblaïyat!. 2. trailokyaà yajïabhägäçca håtä madabaläçrayät || 2||

tavev sUyRta< tÖdixkar< twENdvm!, täveva süryatäà tadvadadhikäraà tathaindavam |

kaEbermw yaMy< c c³ate vé[Sy c. 3.

kauberamatha yämyaà ca cakräte varuëasya ca || 3||

tavev pvniÏ¡ c c³tuvRiûkmR c,

täveva pavanarddhià ca cakraturvahnikarma ca |

ttae deva ivinxURta æòraJya> praijta>. 4. tato devä vinirdhütä bhrañöaräjyäù paräjitäù || 4||

Page 63: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 63 of 150

ùtaixkaraiôdzaSta_ya< sveR inrak«ta>,

håtädhikärästridaçästäbhyäà sarve niräkåtäù |

mhasura_ya< ta< devI— s<SmrNTypraijtam!. 5. mahäsuräbhyäà täà devéà saàsmarantyaparäjitäm || 5||

tyaSmak< vrae dÄae ywapTsu Sm&taiola>,

tayäsmäkaà varo datto yathäpatsu småtäkhiläù |

Évta< naziy:yaim tT][aTprmapd>. 6.

bhavatäà näçayiñyämi tatkñaëätparamäpadaù || 6||

#it k«Tva mit< deva ihmvNt< ngeñrm!, iti kåtvä matià devä himavantaà nageçvaram |

jGmuStÇ ttae devI — iv:[umaya< àtuòuvu>. 7.

jagmustatra tato devéà viñëumäyäà pratuñöuvuù || 7||

deva ^cu>. 8.

devä ücuù || 8||

nmae deVyE mhadeVyE izvayE stt< nm>,

namo devyai mahädevyai çiväyai satataà namaù |

nm> àk«TyE ÉÔayE inyta> à[ta> Sm tam!. 9. namaù prakåtyai bhadräyai niyatäù praëatäù sma täm || 9||

Page 64: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 64 of 150

raEÔayE nmae inTyayE gaEyER xaÈyE nmae nm>,

raudräyai namo nityäyai gauryai dhätryai namo namaù |

JyaeTõayE ceNÊêip{yE suoayE stt< nm>. 10. jyotsnäyai cendurüpiëyai sukhäyai satataà namaù || 10||

kLya{yE à[ta< v&Ï(E isÏ(E k…maeR nmae nm>,

kalyäëyai praëatäà våddhyai siddhyai kurmo namo namaù |

nE\RTyE ÉUÉ&ta< lúMyE zvaR{yE te nmae nm>. 11.

nairåtyai bhübhåtäà lakñmyai çarväëyai te namo namaù || 11||

ÊgaRyE ÊgRparayE sarayE svRkair{yE, durgäyai durgapäräyai säräyai sarvakäriëyai |

OyaTyE twEv k«:[ayE xUèayE stt< nm>. 12.

khyätyai tathaiva kåñëäyai dhümräyai satataà namaù || 12||

AitsaEMyaitraEÔayE ntaStSyE nmae nm>,

atisaumyätiraudräyai natästasyai namo namaù |

nmae jgTàitóayE deVyE k«TyE nmae nm>. 13.

namo jagatpratiñöhäyai devyai kåtyai namo namaù || 13||

ya devI svRÉUte;u iv:[umayeit ziBdta, yä devé sarvabhüteñu viñëumäyeti çabditä |

nmStSyE nmStSyE nmStSyE nmae nm>. 14-16.

namastasyai namastasyai namastasyai namo namaù || 14-16||

Page 65: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 65 of 150

ya devI svRÉUte;u cetneTyiÉxIyte,

yä devé sarvabhüteñu cetanetyabhidhéyate |

nmStSyE nmStSyE nmStSyE nmae nm>. 17-19. namastasyai namastasyai namastasyai namo namaù || 17-19||

ya devI svRÉUte;u buiÏêpe[ s<iSwta,

yä devé sarvabhüteñu buddhirüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 20-22.

namastasyai namastasyai namastasyai namo namaù || 20-22||

ya devI svRÉUte;u inÔaêpe[ s<iSwta, yä devé sarvabhüteñu nidrärüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 23-25.

namastasyai namastasyai namastasyai namo namaù || 23-25||

ya devI svRÉUte;u ]uxaêpe[ s<iSwta,

yä devé sarvabhüteñu kñudhärüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 26-28.

namastasyai namastasyai namastasyai namo namaù || 26-28||

ya devI svRÉUte;u Dayaêpe[ s<iSwta, yä devé sarvabhüteñu chäyärüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 29-31.

namastasyai namastasyai namastasyai namo namaù || 29-31||

Page 66: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 66 of 150

ya devI svRÉUte;u zi´êpe[ s<iSwta,

yä devé sarvabhüteñu çaktirüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 32-34. namastasyai namastasyai namastasyai namo namaù || 32-34||

ya devI svRÉUte;u t&:[aêpe[ s<iSwta,

yä devé sarvabhüteñu tåñëärüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 35-37.

namastasyai namastasyai namastasyai namo namaù || 35-37||

ya devI svRÉUte;u ]aiNtêpe[ s<iSwta, yä devé sarvabhüteñu kñäntirüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 38-40.

namastasyai namastasyai namastasyai namo namaù || 38-40||

ya devI svRÉUte;u jaitêpe[ s<iSwta,

yä devé sarvabhüteñu jätirüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 41-43.

namastasyai namastasyai namastasyai namo namaù || 41-43||

ya devI svRÉUte;u l¾aêpe[ s<iSwta, yä devé sarvabhüteñu lajjärüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 44-46.

namastasyai namastasyai namastasyai namo namaù || 44-46||

Page 67: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 67 of 150

ya devI svRÉUte;u zaiNtêpe[ s<iSwta,

yä devé sarvabhüteñu çäntirüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 47-49. namastasyai namastasyai namastasyai namo namaù || 47-49||

ya devI svRÉUte;u ïÏaêpe[ s<iSwta,

yä devé sarvabhüteñu çraddhärüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 50-52.

namastasyai namastasyai namastasyai namo namaù || 50-52||

ya devI svRÉUte;u kaiNtêpe[ s<iSwta, yä devé sarvabhüteñu käntirüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 53-55.

namastasyai namastasyai namastasyai namo namaù || 53-55||

ya devI svRÉUte;u lúmIêpe[ s<iSwta,

yä devé sarvabhüteñu lakñmérüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 56-58.

namastasyai namastasyai namastasyai namo namaù || 56-58||

ya devI svRÉUte;u v&iÄêpe[ s<iSwta, yä devé sarvabhüteñu våttirüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 59-61.

namastasyai namastasyai namastasyai namo namaù || 59-61||

Page 68: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 68 of 150

ya devI svRÉUte;u Sm&itêpe[ s<iSwta,

yä devé sarvabhüteñu småtirüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 62-64. namastasyai namastasyai namastasyai namo namaù || 62-64||

ya devI svRÉUte;u dyaêpe[ s<iSwta,

yä devé sarvabhüteñu dayärüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 65-67.

namastasyai namastasyai namastasyai namo namaù || 65-67||

ya devI svRÉUte;u tuiòêpe[ s<iSwta, yä devé sarvabhüteñu tuñöirüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 68-70.

namastasyai namastasyai namastasyai namo namaù || 68-70||

ya devI svRÉUte;u mat&êpe[ s<iSwta,

yä devé sarvabhüteñu mätårüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 71-73.

namastasyai namastasyai namastasyai namo namaù || 71-73||

ya devI svRÉUte;u æaiNtêpe[ s<iSwta, yä devé sarvabhüteñu bhräntirüpeëa saàsthitä |

nmStSyE nmStSyE nmStSyE nmae nm>. 74-76.

namastasyai namastasyai namastasyai namo namaù || 74-76||

Page 69: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 69 of 150

#iNÔya[amixóaÇI ÉUtana< caiole;u ya,

indriyäëämadhiñöhätré bhütänäà cäkhileñu yä |

ÉUte;u stt< tSyE VyaÞyE deVyE nmae nm>. 77. bhüteñu satataà tasyai vyäptyai devyai namo namaù || 77||

icitêpe[ ya k«Tõmetdœ VyaPy iSwta jgt!,

citirüpeëa yä kåtsnametad vyäpya sthitä jagat |

nmStSyE nmStSyE nmStSyE nmae nm>. 78-80.

namastasyai namastasyai namastasyai namo namaù || 78-80||

Stuta surE> pUvRmÉIòs<ïya-

stutä suraiù pürvamabhéñöasaàçrayä-

Äwa sureNÔe[ idne;u seivta,

ttathä surendreëa dineñu sevitä |

kraetu sa n> zuÉheturIñrI

karotu sä naù çubhaheturéçvaré

zuÉain ÉÔa{yiÉhNtu capd>. 81. çubhäni bhadräëyabhihantu cäpadaù || 81||

ya saMàt< caeÏtdETytaiptE-

yä sämprataà coddhatadaityatäpitai-

rSmaiÉrIza c surEnRmSyte, rasmäbhiréçä ca surairnamasyate |

Page 70: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 70 of 150

ya c Sm&ta tT][mev hiNt n>

yä ca småtä tatkñaëameva hanti naù

svaRpdae Éi´ivnèmUitRiÉ>. 82. sarväpado bhaktivinamramürtibhiù || 82||

\i;évac. 83.

åñiruväca || 83||

@v< StvaiÉyu´ana< devana< tÇ pavRtI,

evaà staväbhiyuktänäà devänäà tatra pärvaté |

õatum_yayyaE taeye jaûVya n&pnNdn. 84. snätumabhyäyayau toye jähnavyä nåpanandana || 84||

saävIÄan! suran! suæUÉRviÑ> StUyte=Ç ka, säbravéttän surän subhrürbhavadbhiù stüyate'tra kä |

zrIrkaeztíaSya> smuуtaävIiCDva. 85.

çarérakoçataçcäsyäù samudbhütäbravécchivä || 85||

StaeÇ< mmEtiT³yte zuMÉdETyinrak«tE>,

stotraà mamaitatkriyate çumbhadaityaniräkåtaiù |

devE> smetE> smre inzuMÉen praijtE>. 86. devaiù sametaiù samare niçumbhena paräjitaiù || 86||

Page 71: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 71 of 150

zrIrkaeza*ÄSya> pavRTya in>s&taiMbka,

çarérakoçädyattasyäù pärvatyä niùsåtämbikä |

kaEizkIit smSte;u ttae laeke;u gIyte. 87. kauçikéti samasteñu tato lokeñu géyate || 87||

tSya< ivingRtaya< tu k«:[aÉUTsaip pavRtI,

tasyäà vinirgatäyäà tu kåñëäbhütsäpi pärvaté |

kailkeit smaOyata ihmaclk«taïya. 88.

käliketi samäkhyätä himäcalakåtäçrayä || 88||

ttae=iMbka< pr< êp< ibæa[a< sumnaehrm!, tato'mbikäà paraà rüpaà bibhräëäà sumanoharam |

ddzR c{fae mu{fí É&TyaE zuMÉinzuMÉyae>. 89.

dadarça caëòo muëòaçca bhåtyau çumbhaniçumbhayoù || 89||

ta_ya< zuMÉay caOyata satIv sumnaehra,

täbhyäà çumbhäya cäkhyätä sätéva sumanoharä |

kaPyaSte ôI mharaj ÉasyNtI ihmaclm!. 90.

käpyäste stré mahäräja bhäsayanté himäcalam || 90||

nEv ta†kœ KvicÔƒp< †ò< kenicÊÄmm!, naiva tädåk kvacidrüpaà dåñöaà kenaciduttamam |

}ayta< kaPysaE devI g&ýta< casureñr. 91.

jïäyatäà käpyasau devé gåhyatäà cäsureçvara || 91||

Page 72: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 72 of 150

ôIrÆmitcavR¼I *aetyNtI idziSTv;a,

strératnamaticärvaìgé dyotayanté diçastviñä |

sa tu itóit dETyeNÔ ta< Évan! ÔòumhRit. 92. sä tu tiñöhati daityendra täà bhavän drañöumarhati || 92||

yain rÆain m[yae gjañadIin vE àÉae,

yäni ratnäni maëayo gajäçvädéni vai prabho |

ÇElaeKye tu smStain saMàt< ÉaiNt te g&he. 93.

trailokye tu samastäni sämprataà bhänti te gåhe || 93||

@eravt> smanItae gjrÆ< purNdrat!, airävataù samänéto gajaratnaà purandarät |

pairjattéíay< twEvae½E>ïva hy>. 94.

pärijätataruçcäyaà tathaivoccaiùçravä hayaù || 94||

ivman< h<ss<yu´metiÄóit te=¼[e,

vimänaà haàsasaàyuktametattiñöhati te'ìgaëe |

rÆÉUtimhanIt< ydasIÖexsae=Ñ‚tm!. 95.

ratnabhütamihänétaà yadäsédvedhaso'dbhutam || 95||

inixre; mhapÒ> smanItae xneñrat!, nidhireña mahäpadmaù samänéto dhaneçvarät |

ikÃiLknI— ddaE caiBxmaRlamMlanp»jam!. 96.

kiïjalkinéà dadau cäbdhirmälämamlänapaìkajäm || 96||

Page 73: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 73 of 150

DÇ< te vaé[< gehe kaÂnöaiv itóit,

chatraà te väruëaà gehe käïcanasrävi tiñöhati |

tway< SyNdnvrae y> purasITàjapte>. 97. tathäyaà syandanavaro yaù puräsétprajäpateù || 97||

m&TyaeéT³aiNtda nam zi´rIz Tvya ùta,

måtyorutkräntidä näma çaktiréça tvayä håtä |

paz> sillrajSy æatuStv pir¢he. 98.

päçaù salilaräjasya bhrätustava parigrahe || 98||

inzuMÉSyaiBxjataí smSta rÆjaty>, niçumbhasyäbdhijätäçca samastä ratnajätayaù |

viûrip ddaE tu_ymi¶zaEce c vassI. 99.

vahnirapi dadau tubhyamagniçauce ca väsasé || 99||

@v< dETyeNÔ rÆain smStaNyaùtain te,

evaà daityendra ratnäni samastänyähåtäni te |

ôIrÆme;a kLya[I Tvya kSmaÚ g&ýte. 100.

strératnameñä kalyäëé tvayä kasmänna gåhyate || 100||

Page 74: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 74 of 150

\i;évac. 101.

åñiruväca || 101||

inzMyeit vc> zuMÉ> s tda c{fmu{fyae>, niçamyeti vacaù çumbhaù sa tadä caëòamuëòayoù |

àe;yamas su¢Iv< Ët< deVya mhasurm!. 102.

preñayämäsa sugrévaà dütaà devyä mahäsuram || 102||

#it ceit c v´Vya sa gTva vcnaNmm,

iti ceti ca vaktavyä sä gatvä vacanänmama |

ywa ca_yeit sMàITya twa kay¡ Tvya l"u. 103. yathä cäbhyeti samprétyä tathä käryaà tvayä laghu || 103||

s tÇ gTva yÇaSte zElaeÎeze=itzaeÉne, sa tatra gatvä yaträste çailoddeçe'tiçobhane |

ta< c devI— tt> àah ðú[< mxurya igra. 104.

täà ca devéà tataù präha çlakñëaà madhurayä girä || 104||

Ët %vac. 105.

düta uväca || 105||

deiv dETyeñr> zuMÉôElaeKye prmeñr>,

devi daityeçvaraù çumbhastrailokye parameçvaraù |

Ëtae=h< àei;tSten TvTskazimhagt>. 106. düto'haà preñitastena tvatsakäçamihägataù || 106||

Page 75: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 75 of 150

AVyahta}> svaRsu y> sda devyaein;u,

avyähatäjïaù sarväsu yaù sadä devayoniñu |

inijRtaioldETyair> s ydah z&[u:v tt!. 107. nirjitäkhiladaityäriù sa yadäha çåëuñva tat || 107||

mm ÇElaeKymiol< mm deva vzanuga>,

mama trailokyamakhilaà mama devä vaçänugäù |

y}Éaganh< svaRnupaîaim p&wkœ p&wkœ. 108.

yajïabhägänahaà sarvänupäçnämi påthak påthak || 108||

ÇElaeKye vrrÆain mm vZyaNyze;t>, trailokye vararatnäni mama vaçyänyaçeñataù |

twEv gjrÆ< c ùt< deveNÔvahnm!. 109.

tathaiva gajaratnaà ca håtaà devendravähanam || 109||

]IraedmwnaeуtmñrÆ< mmamrE>,

kñérodamathanodbhütamaçvaratnaà mamämaraiù |

%½E>ïvss<}< tTài[pTy smipRtm!. 110.

uccaiùçravasasaïjïaà tatpraëipatya samarpitam || 110||

yain caNyain deve;u gNxveR;Urge;u c, yäni cänyäni deveñu gandharveñürageñu ca |

rÆÉUtain ÉUtain tain mYyev zaeÉne. 111.

ratnabhütäni bhütäni täni mayyeva çobhane || 111||

Page 76: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 76 of 150

ôIrÆÉUta< Tva< deiv laeke mNyamhe vym!,

strératnabhütäà tväà devi loke manyämahe vayam |

sa TvmSmanupagCD ytae rÆÉujae vym!. 112. sä tvamasmänupägaccha yato ratnabhujo vayam || 112||

ma< va mmanuj< vaip inzuMÉmuéiv³mm!,

mäà vä mamänujaà väpi niçumbhamuruvikramam |

Éj Tv< cÂlapai¼ rÆÉUtais vE yt>. 113.

bhaja tvaà caïcaläpäìgi ratnabhütäsi vai yataù || 113||

prmEñyRmtul< àaPSyse mTpir¢hat!, paramaiçvaryamatulaà präpsyase matparigrahät |

@tÓ‚Ï(a smalaeCy mTpir¢hta< ìj. 114.

etadbuddhyä samälocya matparigrahatäà vraja || 114||

\i;évac. 115.

åñiruväca || 115||

#Tyu´a sa tda devI gMÉIraNt>iSmta jgaE,

ityuktä sä tadä devé gambhéräntaùsmitä jagau |

ÊgaR ÉgvtI ÉÔa yyed< xayRte jgt!. 116. durgä bhagavaté bhadrä yayedaà dhäryate jagat || 116||

Page 77: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 77 of 150

deVyuvac. 117.

devyuväca || 117||

sTymu < Tvya naÇ imWya ik<icÅvyaeidtm!, satyamuktaà tvayä nätra mithyä kiïcittvayoditam |

ÇElaeKyaixpit> zuMÉae inzuMÉíaip ta†z>. 118.

trailokyädhipatiù çumbho niçumbhaçcäpi tädåçaù || 118||

ik< TvÇ yTàit}at< imWya tiT³yte kwm!,

kià tvatra yatpratijïätaà mithyä tatkriyate katham |

ïUytamLpbuiÏTvaTàit}a ya k«ta pura. 119. çrüyatämalpabuddhitvätpratijïä yä kåtä purä || 119||

yae ma< jyit s<¢ame yae me dp¡ Vypaehit, yo mäà jayati saìgräme yo me darpaà vyapohati |

yae me àitblae laeke s me ÉtaR Éiv:yit. 120.

yo me pratibalo loke sa me bhartä bhaviñyati || 120||

tdagCDtu zuMÉae=Ç inzuMÉae va mhabl>,

tadägacchatu çumbho'tra niçumbho vä mahäbalaù |

ma< ijTva ik< icre[aÇ pai[< g&Ÿatu me l"u. 121. mäà jitvä kià cireëätra päëià gåhëätu me laghu || 121||

Page 78: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 78 of 150

Ët %vac. 122.

düta uväca || 122||

AvilÝais mEv< Tv< deiv äUih mma¢t>, avaliptäsi maivaà tvaà devi brühi mamägrataù |

ÇElaeKye k> puma<iStóed¢e zuMÉinzuMÉyae>. 123.

trailokye kaù pumäàstiñöhedagre çumbhaniçumbhayoù || 123||

ANye;amip dETyana< sveR deva n vE yuix,

anyeñämapi daityänäà sarve devä na vai yudhi |

itóiNt sMmuoe deiv ik< pun> ôI Tvmeikka. 124. tiñöhanti sammukhe devi kià punaù stré tvamekikä || 124||

#NÔa*a> skla devaStSwuyeR;a< n s<yuge, indrädyäù sakalä devästasthuryeñäà na saàyuge |

zuMÉadIna< kw< te;a< ôI àyaSyis sMmuom!. 125.

çumbhädénäà kathaà teñäà stré prayäsyasi sammukham || 125||

sa Tv< gCD myEvae a pañ¡ zuMÉinzuMÉyae>,

sä tvaà gaccha mayaivoktä pärçvaà çumbhaniçumbhayoù |

kezak;R[inxURtgaErva ma gim:yis. 126. keçäkarñaëanirdhütagauravä mä gamiñyasi || 126||

Page 79: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 79 of 150

deVyuvac. 127.

devyuväca || 127||

@vmetdœ blI zuMÉae inzuMÉíaipta†z>, evametad balé çumbho niçumbhaçcäpitädåçaù |

ik< kraeim àit}a me ydnalaeicta pura. 128.

kià karomi pratijïä me yadanälocitä purä || 128||

s Tv< gCD myae < te ydetTsvRma†t>,

sa tvaà gaccha mayoktaà te yadetatsarvamädåtaù |

tdacúvasureNÔay s c yu´< kraetu yt!. 129. tadäcakñväsurendräya sa ca yuktaà karotu yat || 129||

. SviSt ïImakR{feypura[e savi[Rke mNvNtre || svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye deVya Ëts<vadae nam devémähätmye devyä dütasaàvädo näma

pÂmae=Xyay>. 5.

païcamo'dhyäyaù || 5||

Page 80: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 80 of 150

;óae=Xyay> ñañöho'dhyäyaù

` \i;évac. 1.

om åñiruväca || 1||

#Tyak{yR vcae deVya> s Ëtae=m;RpUirt>, ityäkarëya vaco devyäù sa düto'marñapüritaù |

smacò smagMy dETyrajay ivStrat!. 2.

samäcañöa samägamya daityaräjäya vistarät || 2||

tSy ËtSy tÖaKymak{yaRsurraqœ tt>,

tasya dütasya tadväkyamäkarëyäsuraräö tataù |

s³aex> àah dETyanamixp< xUèlaecnm!. 3. sakrodhaù präha daityänämadhipaà dhümralocanam || 3||

he xUèlaecnazu Tv< SvsENypirvairt>,

he dhümralocanäçu tvaà svasainyapariväritaù |

tamany bla΂òa< kezak;R[ivþlam!. 4. tämänaya balädduñöäà keçäkarñaëavihvaläm || 4||

Page 81: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 81 of 150

tTpirÇa[d> kií*id vaeiÄóte=pr>,

tatpariträëadaù kaçcidyadi vottiñöhate'paraù |

s hNtVyae=mrae vaip y]ae gNxvR @v va. 5. sa hantavyo'maro väpi yakño gandharva eva vä || 5||

\i;évac. 6.

åñiruväca || 6||

tena}ÝStt> zIº< s dETyae xUèlaecn>,

tenäjïaptastataù çéghraà sa daityo dhümralocanaù |

v&t> ;ò(a shöa[amsura[a< Ô‚t< yyaE. 7. våtaù ñañöyä sahasräëämasuräëäà drutaà yayau || 7||

s †:qœva ta< ttae devI— tuihnacls<iSwtam!, sa dåñövä täà tato devéà tuhinäcalasaàsthitäm |

jgadae½E> àyahIit mUl< zuMÉinzuMÉyae>. 8.

jagädoccaiù prayähéti mülaà çumbhaniçumbhayoù || 8||

n ceTàITya* ÉvtI mÑtaRrmupE:yit,

na cetprétyädya bhavaté madbhartäramupaiñyati |

ttae blaÚyaMye; kezak;R[ivþlam!. 9. tato balännayämyeña keçäkarñaëavihvaläm || 9||

Page 82: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 82 of 150

deVyuvac. 10.

devyuväca || 10||

dETyeñre[ àihtae blvaNbls<v&t>, daityeçvareëa prahito balavänbalasaàvåtaù |

blaÚyis mamev< tt> ik< te kraeMyhm!. 11.

balännayasi mämevaà tataù kià te karomyaham || 11||

\i;évac. 12.

åñiruväca || 12||

#Tyu´> sae=_yxavÄamsurae xUèlaecn>, ityuktaù so'bhyadhävattämasuro dhümralocanaù |

÷<kare[Ev t< ÉSm sa ckaraiMbka tda. 13. huìkäreëaiva taà bhasma sä cakärämbikä tadä || 13||

Aw ³…Ï< mhasENymsura[a< twaiMbka, atha kruddhaà mahäsainyamasuräëäà tathämbikä |

vv;R saykEStIú[EStwa zi´prñxE>. 14.

vavarña säyakaistékñëaistathä çaktiparaçvadhaiù || 14||

ttae xutsq> kaepaTk«Tva nad< suÉErvm!,

tato dhutasaöaù kopätkåtvä nädaà subhairavam |

ppatasursenaya< is<hae deVya> Svvahn>. 15. papätäsurasenäyäà siàho devyäù svavähanaù || 15||

Page 83: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 83 of 150

ka<iíTkràhare[ dETyanaSyen capran!,

käàçcitkaraprahäreëa daityänäsyena cäparän |

Aa³aNTya caxre[aNyan! j"an s mhasuran!. 16. äkräntyä cädhareëänyän jaghäna sa mahäsurän || 16||

ke;a<icTpaqyamas noE> kaeóain kesrI,

keñäïcitpäöayämäsa nakhaiù koñöhäni kesaré |

twa tlàhare[ izra<is k«tvaNp&wkœ. 17.

tathä talaprahäreëa çiräàsi kåtavänpåthak || 17||

iviCDÚba÷izrs> k«taSten twapre, vicchinnabähuçirasaù kåtästena tathäpare |

ppaE c éixr< kaeóadNye;a< xutkesr>. 18.

papau ca rudhiraà koñöhädanyeñäà dhutakesaraù || 18||

][en tÓl< sv¡ ]y< nIt< mhaTmna,

kñaëena tadbalaà sarvaà kñayaà nétaà mahätmanä |

ten kesir[a deVya vahnenaitkaeipna. 19.

tena kesariëä devyä vähanenätikopinä || 19||

ïuTva tmsur< deVya inht< xUèlaecnm!, çrutvä tamasuraà devyä nihataà dhümralocanam |

bl< c ]iyt< k«Tõ< devIkesir[a tt>. 20.

balaà ca kñayitaà kåtsnaà devékesariëä tataù || 20||

Page 84: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 84 of 150

cukaep dETyaixpit> zuMÉ> àS)…irtaxr>,

cukopa daityädhipatiù çumbhaù prasphuritädharaù |

Aa}apyamas c taE c{fmu{faE mhasuraE. 21. äjïäpayämäsa ca tau caëòamuëòau mahäsurau || 21||

he c{f he mu{f blEbR÷iÉ> pirvairtaE,

he caëòa he muëòa balairbahubhiù pariväritau |

tÇ gCDt gTva c sa smanIyta< l"u. 22.

tatra gacchata gatvä ca sä samänéyatäà laghu || 22||

keze:vak«:y bdœXva va yid v> s<zyae yuix, keçeñväkåñya baddhvä vä yadi vaù saàçayo yudhi |

tdaze;ayuxE> svERrsurEivRinhNytam!. 23.

tadäçeñäyudhaiù sarvairasurairvinihanyatäm || 23||

tSya< htaya< Êòaya< is<he c ivinpaitte,

tasyäà hatäyäà duñöäyäà siàhe ca vinipätite |

zIºmagMyta< bdœXva g&hITva tamwaiMbkam!. 24.

çéghramägamyatäà baddhvä gåhétvä tämathämbikäm || 24||

Page 85: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 85 of 150

. SviSt ïImakR{feypura[e savi[Rke mNvNtre || svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye zuMÉinzuMÉsenanIxUèlaecnvxae devémähätmye çumbhaniçumbhasenänédhümralocanavadho

nam ;óae=Xyay>. 6.

näma ñañöho'dhyäyaù || 6||

Page 86: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 86 of 150

sÝmae=Xyay> saptamo'dhyäyaù

` \i;évac. 1.

om åñiruväca || 1||

Aa}ÝaSte ttae dETyaí{fmu{fpuraegma>, äjïaptäste tato daityäçcaëòamuëòapurogamäù |

ctur¼blaepeta yyur_yu*tayuxa>. 2.

caturaìgabalopetä yayurabhyudyatäyudhäù || 2||

d†zuSte ttae devImI;Ïasa< VyviSwtam!,

dadåçuste tato devéméñaddhäsäà vyavasthitäm |

is<hSyaepir zEleNÔz&¼e mhit kaÂne. 3. siàhasyopari çailendraçåìge mahati käïcane || 3||

te †:qœva ta< smadatumu*m< c³…é*ta>,

te dåñövä täà samädätumudyamaà cakrurudyatäù |

Aak«òcapaisxraStwaNye tTsmIpga>. 4. äkåñöacäpäsidharästathänye tatsamépagäù || 4||

Page 87: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 87 of 150

tt> kaep< ckarae½EriMbka tanrINàit,

tataù kopaà cakäroccairambikä tänarénprati |

kaepen caSya vdn< m;Iv[RmÉUÄda. 5. kopena cäsyä vadanaà mañévarëamabhüttadä || 5||

æuk…qIk…iqlaÄSya llaq)lkaÎ+‚tm!,

bhrukuöékuöilättasyä laläöaphalakäddrutam |

kalI kralvdna ivin:³aNtaispaiznI. 6.

kälé karälavadanä viniñkräntäsipäçiné || 6||

ivicÇoqœva¼xra nrmalaivÉU;[a, vicitrakhaöväìgadharä naramälävibhüñaëä |

ÖIipcmRprIxana zu:kma<saitÉErva. 7.

dvépicarmaparédhänä çuñkamäàsätibhairavä || 7||

AitivStarvdna ijþallnÉI;[a,

ativistäravadanä jihvälalanabhéñaëä |

inm¶ar´nyna nadapUirtid'œmuoa. 8.

nimagnäraktanayanä nädäpüritadiìmukhä || 8||

sa vegenaiÉpitta "atyNtI mhasuran!, sä vegenäbhipatitä ghätayanté mahäsurän |

sENye tÇ surarI[amÉ]yt tÓlm!. 9.

sainye tatra suräréëämabhakñayata tadbalam || 9||

Page 88: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 88 of 150

pai:[R¢aha»‚z¢ahyaex"{qasmiNvtan!,

pärñëigrähäìkuçagrähayodhaghaëöäsamanvitän |

smadayEkhSten muoe ic]ep var[an!. 10. samädäyaikahastena mukhe cikñepa väraëän || 10||

twEv yaex< turgE rw< sariwna sh,

tathaiva yodhaà turagai rathaà särathinä saha |

ini]Py v±e dznEívRyNTyitÉErvm!. 11.

nikñipya vaktre daçanaiçcarvayantyatibhairavam || 11||

@k< j¢ah keze;u ¢Ivayamw caprm!, ekaà jagräha keçeñu gréväyämatha cäparam |

padena³My cEvaNymursaNympaewyt!. 12.

pädenäkramya caivänyamurasänyamapothayat || 12||

tEmuR´ain c zôai[ mhaôai[ twasurE>,

tairmuktäni ca çasträëi mahästräëi tathäsuraiù |

muoen j¢ah é;a dznEmRiwtaNyip. 13.

mukhena jagräha ruñä daçanairmathitänyapi || 13||

bilna< tÓl< svRmsura[a< ÊraTmnam!, balinäà tadbalaà sarvamasuräëäà durätmanäm |

mmdaRÉ]y½aNyanNya<íatafyÄda. 14.

mamardäbhakñayaccänyänanyäàçcätäòayattadä || 14||

Page 89: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 89 of 150

Aisna inhta> keicTkeicToqœva¼taifta>,

asinä nihatäù kecitkecitkhaöväìgatäòitäù |

jGmuivRnazmsura dNta¢aiÉhtaStwa. 15. jagmurvinäçamasurä dantägräbhihatästathä || 15||

][en tÓl< svRmsura[a< inpaittm!,

kñaëena tadbalaà sarvamasuräëäà nipätitam |

†:qœva c{fae=iÉÊÔav ta< kalImitÉI;[am!. 16.

dåñövä caëòo'bhidudräva täà kälématibhéñaëäm || 16||

zrv;ERmRhaÉImEÉIRma]I — ta< mhasur>, çaravarñairmahäbhémairbhémäkñéà täà mahäsuraù |

Dadyamas c³Eí mu{f> i]ÝE> shöz>. 17.

chädayämäsa cakraiçca muëòaù kñiptaiù sahasraçaù || 17||

tain c³a{ynekain ivzmanain tNmuom!,

täni cakräëyanekäni viçamänäni tanmukham |

bÉuyRwakRibMbain subøin "naedrm!. 18.

babhuryathärkabimbäni subahüni ghanodaram || 18||

ttae jhasaité;a ÉIm< ÉErvnaidnI, tato jahäsätiruñä bhémaà bhairavanädiné |

kalI kralvdna ÊdRzRdznaeJJvla. 19.

kälé karälavadanä durdarçadaçanojjvalä || 19||

Page 90: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 90 of 150

%Tway c mhais<h< devI c{fmxavt,

utthäya ca mahäsiàhaà devé caëòamadhävata |

g&hITva caSy keze;u izrStenaisnaiCDnt!. 20. gåhétvä cäsya keçeñu çirastenäsinäcchinat || 20||

Aw mu{fae=_yxavÄa< †:qœva c{f< inpaittm!,

atha muëòo'bhyadhävattäà dåñövä caëòaà nipätitam |

tmPypatyуmaE sa ofœgaiÉht< é;a. 21.

tamapyapätayadbhümau sä khaògäbhihataà ruñä || 21||

htze;< tt> sENy< †:qœva c{f< inpaittm!, hataçeñaà tataù sainyaà dåñövä caëòaà nipätitam |

mu{f< c sumhavIy¡ idzae Éeje Éyaturm!. 22.

muëòaà ca sumahävéryaà diço bheje bhayäturam || 22 ||

izrí{fSy kalI c g&hITva mu{fmev c,

çiraçcaëòasya kälé ca gåhétvä muëòameva ca |

àah àc{fa”hasimïm_yeTy ci{fkam!. 23.

präha pracaëòäööahäsamiçramabhyetya caëòikäm || 23||

mya tvaÇaepùtaE c{fmu{faE mhapzU, mayä tavätropahåtau caëòamuëòau mahäpaçü |

yuÏy}e Svy< zuMÉ< inzuMÉ< c hin:yis. 24.

yuddhayajïe svayaà çumbhaà niçumbhaà ca haniñyasi || 24||

Page 91: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 91 of 150

\i;évac. 25.

åñiruväca || 25||

tavanItaE ttae †:qœva c{fmu{faE mhasuraE, tävänétau tato dåñövä caëòamuëòau mahäsurau |

%vac kalI— kLya[I lilt< ci{fka vc>. 26.

uväca käléà kalyäëé lalitaà caëòikä vacaù || 26||

ySma½{f< c mu{f< c g&hITva Tvmupagta,

yasmäccaëòaà ca muëòaà ca gåhétvä tvamupägatä |

camu{feit ttae laeke Oyata devI Éiv:yis. 27. cämuëòeti tato loke khyätä devé bhaviñyasi || 27||

. SviSt ïImakR{feypura[e savi[Rke mNvNtre || svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye c{fmu{fvxae nam devémähätmye caëòamuëòavadho näma

sÝmae=Xyay>. 7.

saptamo'dhyäyaù || 7||

Page 92: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 92 of 150

Aòmae=Xyay> añöamo'dhyäyaù

` \i;évac. 1.

om åñiruväca || 1||

c{fe c inhte dETye mu{fe c ivinpaitte, caëòe ca nihate daitye muëòe ca vinipätite |

b÷le;u c sENye;u ]iyte:vsureñr>. 2.

bahuleñu ca sainyeñu kñayiteñvasureçvaraù || 2||

tt> kaeppraxInceta> zuMÉ> àtapvan!,

tataù kopaparädhénacetäù çumbhaù pratäpavän |

%*aeg< svRsENyana< dETyanamaiddez h. 3. udyogaà sarvasainyänäà daityänämädideça ha || 3||

A* svRblEdERTya> ;fzIitédayuxa>,

adya sarvabalairdaityäù ñaòaçétirudäyudhäù |

kMbUna< cturzIitinRyaRNtu SvblEv&Rta>. 4. kambünäà caturaçétirniryäntu svabalairvåtäù || 4||

Page 93: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 93 of 150

kaeiqvIyaRi[ pÂazdsura[a< k…lain vE,

koöivéryäëi païcäçadasuräëäà kuläni vai |

zt< k…lain xaEèa[a< ingRCDNtu mma}ya. 5. çataà kuläni dhaumräëäà nirgacchantu mamäjïayä || 5||

kalka daEùRda maEvaR> kailkeyaStwasura>,

kälakä daurhådä maurväù kälikeyästathäsuräù |

yuÏay s¾a inyaRNtu Aa}ya Tvirta mm. 6.

yuddhäya sajjä niryäntu äjïayä tvaritä mama || 6||

#Tya}aPyasurpit> zuMÉae ÉErvzasn>, ityäjïäpyäsurapatiù çumbho bhairavaçäsanaù |

injRgam mhasENyshöEbR÷iÉv&Rt>. 7.

nirjagäma mahäsainyasahasrairbahubhirvåtaù || 7||

AayaNt< ci{fka †:qœva tTsENymitÉI;[m!,

äyäntaà caëòikä dåñövä tatsainyamatibhéñaëam |

JyaSvnE> pUryamas xr[IggnaNtrm!. 8.

jyäsvanaiù pürayämäsa dharaëégaganäntaram || 8||

tt> is<hae mhanadmtIv k«tvaÚ&p, tataù siàho mahänädamatéva kåtavännåpa |

"{qaSvnen taÚadaniMbka caepb&<hyt!. 9.

ghaëöäsvanena tännädänambikä copabåàhayat || 9||

Page 94: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 94 of 150

xnuJyaRis<h"{qana< nadapUirtid'œmuoa,

dhanurjyäsiàhaghaëöänäà nädäpüritadiìmukhä |

innadEÉIR;[E> kalI ijGye ivStairtanna. 10. ninädairbhéñaëaiù kälé jigye vistäritänanä || 10||

t< innadmupïuTy dETysENyEítuidRzm!,

taà ninädamupaçrutya daityasainyaiçcaturdiçam |

devI is<hStwa kalI srae;E> pirvairta>. 11.

devé siàhastathä kälé saroñaiù pariväritäù || 11||

@tiSmÚNtre ÉUp ivnazay suriÖ;am!, etasminnantare bhüpa vinäçäya suradviñäm |

Évayamris<hanamitvIyRblaiNvta>. 12.

bhaväyämarasiàhänämativéryabalänvitäù || 12||

äüezguhiv:[Una< tweNÔSy c z´y>,

brahmeçaguhaviñëünäà tathendrasya ca çaktayaù |

zrIre_yae ivin:³My tÔƒpEíi{fka< yyu>. 13.

çarérebhyo viniñkramya tadrüpaiçcaëòikäà yayuù || 13||

ySy devSy yÔƒp< ywa ÉU;[vahnm!, yasya devasya yadrüpaà yathä bhüñaëavähanam |

tÖdev ih tCDi´rsuraNyaeÏ‚mayyaE. 14.

tadvadeva hi tacchaktirasuränyoddhumäyayau || 14||

Page 95: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 95 of 150

h<syu´ivmana¢e sa]sUÇkm{flu>,

haàsayuktavimänägre säkñasütrakamaëòaluù |

Aayata äü[> zi´äRüa[ITyiÉxIyte. 15. äyätä brahmaëaù çaktirbrahmäëétyabhidhéyate || 15||

maheñrI v&;aêFa iÇzUlvrxair[I,

mäheçvaré våñärüòhä triçülavaradhäriëé |

mhaihvlya àaÝa cNÔreoaivÉU;[a. 16.

mahähivalayä präptä candrarekhävibhüñaëä || 16||

kaEmarI zi´hSta c myUrvrvahna, kaumäré çaktihastä ca mayüravaravähanä |

yaeÏ‚m_yayyaE dETyaniMbka guhêip[I. 17.

yoddhumabhyäyayau daityänambikä guharüpiëé || 17||

twEv vE:[vI zi´gRéfaepir s<iSwta,

tathaiva vaiñëavé çaktirgaruòopari saàsthitä |

zŒc³gdaza¼RofœghSta_yupayyaE. 18.

çaìkhacakragadäçärìgakhaògahastäbhyupäyayau || 18||

y}varahmtul< êp< ya ibætae hre>, yajïavärähamatulaà rüpaà yä bibhrato hareù |

zi´> saPyayyaE tÇ varahI — ibætI tnum!. 19.

çaktiù säpyäyayau tatra värähéà bibhraté tanum || 19||

Page 96: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 96 of 150

naris<hI n&is<hSy ibætI s†z< vpu>,

närasiàhé nåsiàhasya bibhraté sadåçaà vapuù |

àaÝa tÇ sqa]epi]Ýn]Çs<hit>. 20. präptä tatra saöäkñepakñiptanakñatrasaàhatiù || 20||

v¿hSta twEvENÔI gjrajaepir iSwta,

vajrahastä tathaivaindré gajaräjopari sthitä |

àaÝa shönyna ywa z³StwEv sa. 21.

präptä sahasranayanä yathä çakrastathaiva sä || 21||

tt> pirv&tStaiÉrIzanae devzi´iÉ>, tataù parivåtastäbhiréçäno devaçaktibhiù |

hNyNtamsura> zIº< mm àITyah ci{fkam!. 22.

hanyantämasuräù çéghraà mama prétyäha caëòikäm || 22||

ttae devIzrIraÄu ivin:³aNtaitÉI;[a,

tato devéçarérättu viniñkräntätibhéñaëä |

ci{fka zi´rTyu¢a izvaztinnaidnI. 23.

caëòikä çaktiratyugrä çiväçataninädiné || 23||

sa cah xUèjiqlmIzanmpraijta, sä cäha dhümrajaöilaméçänamaparäjitä |

Ët Tv< gCD Égvn! pañ¡ zuMÉinzuMÉyae>. 24. düta tvaà gaccha bhagavan pärçvaà çumbhaniçumbhayoù || 24||

Page 97: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 97 of 150

äUih zuMÉ< inzuMÉ< c danvavitgivRtaE,

brühi çumbhaà niçumbhaà ca dänavävatigarvitau |

ye caNye danvaStÇ yuÏay smupiSwta>. 25. ye cänye dänavästatra yuddhäya samupasthitäù || 25||

ÇElaeKyimNÔae lÉta< deva> sNtu hivÉuRj>,

trailokyamindro labhatäà deväù santu havirbhujaù |

yUy< àyat patal< yid jIivtuimCDw. 26.

yüyaà prayäta pätälaà yadi jévitumicchatha || 26||

blavlepadw ceÑvNtae yuÏkai'œ][>, balävalepädatha cedbhavanto yuddhakäìkñiëaù |

tdagCDt t&PyNtu miCDva> ipizten v>. 27.

tadägacchata tåpyantu macchiväù piçitena vaù || 27||

ytae inyu´ae daETyen tya deVya izv> Svym!,

yato niyukto dautyena tayä devyä çivaù svayam |

izvËtIit laeke=iSm<Stt> sa Oyaitmagta. 28.

çivadütéti loke'smiàstataù sä khyätimägatä || 28||

te=ip ïuTva vcae deVya> zvaROyat< mhasura>, te'pi çrutvä vaco devyäù çarväkhyätaà mahäsuräù |

Am;aRpUirta jGmuyRÇ kaTyaynI iSwta. 29.

amarñäpüritä jagmuryatra kätyäyané sthitä || 29||

Page 98: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 98 of 150

tt> àwmmeva¢e zrz®y&iòv&iòiÉ>,

tataù prathamamevägre çaraçaktyåñöivåñöibhiù |

vv;uRéÏtam;aRSta< devImmrary>. 30. vavarñuruddhatämarñästäà devémamarärayaù || 30||

sa c tan! àihtan! ba[aÁDUlzi´prñxan!,

sä ca tän prahitän bäëäïchülaçaktiparaçvadhän |

icCDed lIlyaXmatxnumuR´EmRhe;uiÉ>. 31.

ciccheda lélayädhmätadhanurmuktairmaheñubhiù || 31||

tSya¢tStwa kalI zUlpativdairtan!, tasyägratastathä kälé çülapätavidäritän |

oqœva¼paeiwta<íarINk…vRtI VycrÄda. 32.

khaöväìgapothitäàçcärénkurvaté vyacarattadä || 32||

km{flujla]ephtvIyaRn! htaEjs>,

kamaëòalujaläkñepahatavéryän hataujasaù |

äüa[I cakraeCDÇUNyen yen Sm xavit. 33.

brahmäëé cäkarocchatrünyena yena sma dhävati || 33||

maheñrI iÇzUlen twa c³e[ vE:[vI, mäheçvaré triçülena tathä cakreëa vaiñëavé |

dETyaÃ"an kaEmarI twa z®yaitkaepna. 34.

daityäïjaghäna kaumäré tathä çaktyätikopanä || 34||

Page 99: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 99 of 150

@eNÔI k…ilzpaten ztzae dETydanva>,

aindré kuliçapätena çataço daityadänaväù |

petuivRdairta> p&WVya< éixraE"àvi;R[>. 35. peturvidäritäù påthvyäà rudhiraughapravarñiëaù || 35||

tu{fàharivXvSta d<ò+a¢]tv]s>,

tuëòaprahäravidhvastä daàñörägrakñatavakñasaù |

varahmUTyaR Nypt<í³e[ c ivdairta>. 36.

värähamürtyä nyapataàçcakreëa ca vidäritäù || 36||

noEivRdairta<íaNyan! É]yNtI mhasuran!, nakhairvidäritäàçcänyän bhakñayanté mahäsurän |

naris<hI ccarajaE nadapU[RidgMbra. 37.

närasiàhé cacäräjau nädäpürëadigambarä || 37||

c{fa”hasErsura> izvËTyiÉËi;ta>,

caëòäööahäsairasuräù çivadütyabhidüñitäù |

petu> p&iwVya< pitta<Sta<íoadaw sa tda. 38.

petuù påthivyäà patitäàstäàçcakhädätha sä tadä || 38||

#it mat&g[< ³…Ï< mdRyNt< mhasuran!, iti mätågaëaà kruddhaà mardayantaà mahäsurän |

†:qœva_yupayEivRivxEneRzudeRvairsEinka>. 39.

dåñöväbhyupäyairvividhairneçurdevärisainikäù || 39||

Page 100: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 100 of 150

playnpraN†:qœva dETyaNmat&g[aidRtan!,

paläyanaparändåñövä daityänmätågaëärditän |

yaeÏ‚m_yayyaE ³…Ïae r´bIjae mhasur>. 40. yoddhumabhyäyayau kruddho raktabéjo mahäsuraù || 40||

r´ibNÊyRda ÉUmaE ptTySy zrIrt>,

raktabinduryadä bhümau patatyasya çarérataù |

smuTptit meidNya< tTàma[ae mhasur>. 41.

samutpatati medinyäà tatpramäëo mahäsuraù || 41||

yuyuxe s gdapai[irNÔz®ya mhasur>, yuyudhe sa gadäpäëirindraçaktyä mahäsuraù |

ttíENÔI Svv¿e[ r´bIjmtafyt!. 42.

tataçcaindré svavajreëa raktabéjamatäòayat || 42||

k…ilzenahtSyazu b÷ suöav zaei[tm!,

kuliçenähatasyäçu bahu susräva çoëitam |

smuÄSwuSttae yaexaStÔƒpaStTpra³ma>. 43.

samuttasthustato yodhästadrüpästatparäkramäù || 43||

yavNt> pittaStSy zrIraÔ´ibNdv>, yävantaù patitästasya çarérädraktabindavaù |

tavNt> pué;a jataStÖIyRbliv³ma>. 44.

tävantaù puruñä jätästadvéryabalavikramäù || 44||

Page 101: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 101 of 150

te caip yuyuxuStÇ pué;a r´sMÉva>,

te cäpi yuyudhustatra puruñä raktasambhaväù |

sm< mat&iÉrTyu¢zôpataitÉI;[m!. 45. samaà mätåbhiratyugraçastrapätätibhéñaëam || 45||

puní v¿paten ]tmSy izrae yda,

punaçca vajrapätena kñatamasya çiro yadä |

vvah r´< pué;aSttae jata> shöz>. 46.

vaväha raktaà puruñästato jätäù sahasraçaù || 46||

vE:[vI smre cEn< c³e[aiÉj"an h, vaiñëavé samare cainaà cakreëäbhijaghäna ha |

gdya tafyamas @eNÔI tmsureñrm!. 47.

gadayä täòayämäsa aindré tamasureçvaram || 47||

vE:[vIc³iÉÚSy éixröavsMÉvE>,

vaiñëavécakrabhinnasya rudhirasrävasambhavaiù |

shözae jg™aÝ< tTàma[EmRhasurE>. 48.

sahasraço jagadvyäptaà tatpramäëairmahäsuraiù || 48||

z®ya j"an kaEmarI varahI c twaisna, çaktyä jaghäna kaumäré värähé ca tathäsinä |

maheñrI iÇzUlen r´bIj< mhasurm!. 49.

mäheçvaré triçülena raktabéjaà mahäsuram || 49||

Page 102: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 102 of 150

s caip gdya dETy> svaR @vahnt! p&wkœ,

sa cäpi gadayä daityaù sarvä evähanat påthak |

mat¨> kaepsmaivòae r´bIjae mhasur>. 50. mätèù kopasamäviñöo raktabéjo mahäsuraù || 50||

tSyahtSy b÷xa zi´zUlaidiÉÉuRiv,

tasyähatasya bahudhä çaktiçülädibhirbhuvi |

ppat yae vE r´aE"StenasÁDtzae=sura>. 51.

papäta yo vai raktaughastenäsaïchataço'suräù || 51||

tEíasuras&KsMÉUtErsurE> skl< jgt!, taiçcäsuräsåksambhütairasuraiù sakalaà jagat |

VyaÝmasIÄtae deva ÉymajGmuéÄmm!. 52.

vyäptamäséttato devä bhayamäjagmuruttamam || 52||

tan! iv;{[an! suran! †:qœva ci{fka àahsTvrm!,

tän viñaëëän surän dåñövä caëòikä prähasatvaram |

%vac kalI— camu{fe ivStI[¡ vdn< k…é. 53.

uväca käléà cämuëòe vistérëaà vadanaà kuru || 53||

mCDôpatsMÉUtan! r´ibNËn! mhasuran!, macchastrapätasambhütän raktabindün mahäsurän |

r´ibNdae> àtICD Tv< v±e[anen veigna. 54.

raktabindoù pratéccha tvaà vaktreëänena veginä || 54||

Page 103: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 103 of 150

É]yNtI cr r[e tÊTpÚaNmhasuran!,

bhakñayanté cara raëe tadutpannänmahäsurän |

@vme; ]y< dETy> ]e[r´ae gim:yit. 55. evameña kñayaà daityaù kñeëarakto gamiñyati || 55||

Éúyma[aSTvya cae¢a n caeTpTSyiNt capre,

bhakñyamäëästvayä cogrä na cotpatsyanti cäpare |

#Tyu®va ta< ttae devI zUlenaiÉj"an tm!. 56.

ityuktvä täà tato devé çülenäbhijaghäna tam || 56||

muoen kalI jg&he r´bIjSy zaei[tm!, mukhena kälé jagåhe raktabéjasya çoëitam |

ttae=savaj"anaw gdya tÇ ci{fkam!. 57.

tato'säväjaghänätha gadayä tatra caëòikäm || 57||

n caSya vedna< c³e gdapatae=iLpkamip,

na cäsyä vedanäà cakre gadäpäto'lpikämapi |

tSyahtSy dehaÄu b÷ suöav zaei[tm!. 58.

tasyähatasya dehättu bahu susräva çoëitam || 58||

ytSttStÖ±e[ camu{fa sMàtICDit, yatastatastadvaktreëa cämuëòä sampratécchati |

muoe smuÌta ye=Sya r´pataNmhasura>. 59.

mukhe samudgatä ye'syä raktapätänmahäsuräù || 59||

Page 104: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 104 of 150

ta<íoadaw camu{fa ppaE tSy c zaei[tm!,

täàçcakhädätha cämuëòä papau tasya ca çoëitam |

devI zUlen v¿e[ ba[ErisiÉ\RiòiÉ>. 60. devé çülena vajreëa bäëairasibhiråñöibhiù || 60||

j"an r´bIj< t< camu{fapItzaei[tm!,

jaghäna raktabéjaà taà cämuëòäpétaçoëitam |

s ppat mhIp&óe zôs'œ"smaht>. 61.

sa papäta mahépåñöhe çastrasaìghasamähataù || 61||

nIr´í mhIpal r´bIjae mhasur>, néraktaçca mahépäla raktabéjo mahäsuraù |

ttSte h;Rmtulmvapuiôdza n&p. 62.

tataste harñamatulamaväpustridaçä nåpa || 62||

te;a< mat&g[ae jatae nntaRs&'œmdaeÏt>. 63.

teñäà mätågaëo jäto nanartäsåìmadoddhataù || 63||

. SviSt ïImakR{feypura[e savi[Rke mNvNtre

|| svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye r´bIjvxae devémähätmye raktabéjavadho

namaòmae=Xyay>. 8. nämäñöamo'dhyäyaù || 8||

Page 105: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 105 of 150

nvmae=Xyay> navamo'dhyäyaù

` rajaevac. 1.

om räjoväca || 1||

ivicÇimdmaOyat< Égvn! Évta mm, vicitramidamäkhyätaà bhagavan bhavatä mama |

deVyaíirtmahaTMy< r´bIjvxaiïtm!. 2.

devyäçcaritamähätmyaà raktabéjavadhäçritam || 2||

ÉUyíeCDaMyh< ïaetu< r´bIje inpaitte,

bhüyaçcecchämyahaà çrotuà raktabéje nipätite |

ckar zuMÉae yTkmR inzuMÉíaitkaepn>. 3. cakära çumbho yatkarma niçumbhaçcätikopanaù || 3||

Page 106: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 106 of 150

\i;évac. 4.

åñiruväca || 4||

ckar kaepmtul< r´bIje inpaitte, cakära kopamatulaà raktabéje nipätite |

zuMÉasurae inzuMÉí hte:vNye;u cahve. 5.

çumbhäsuro niçumbhaçca hateñvanyeñu cähave || 5||

hNyman< mhasENy< ivlaeKyam;RmuÖhn!,

hanyamänaà mahäsainyaà vilokyämarñamudvahan |

A_yxaviÚzuMÉae=w muOyyasursenya. 6. abhyadhävanniçumbho'tha mukhyayäsurasenayä || 6||

tSya¢tStwa p&óe pañRyaeí mhasura>, tasyägratastathä påñöhe pärçvayoçca mahäsuräù |

s<dòaEópuqa> ³…Ïa hNtu< devImupayyu>. 7.

sandañöauñöhapuöäù kruddhä hantuà devémupäyayuù || 7||

Aajgam mhavIyR> zuMÉae=ip SvblEv&Rt>,

äjagäma mahävéryaù çumbho'pi svabalairvåtaù |

inhNtu< ci{fka< kaepaTk«Tva yuÏ< tu mat&iÉ>. 8. nihantuà caëòikäà kopätkåtvä yuddhaà tu mätåbhiù || 8||

Page 107: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 107 of 150

ttae yuÏmtIvasIÎeVya zuMÉinzuMÉyae>,

tato yuddhamatéväséddevyä çumbhaniçumbhayoù |

zrv;RmtIvae¢< me"yaeirv v;Rtae>. 9. çaravarñamatévograà meghayoriva varñatoù || 9||

icCDedaStaÁDra<Sta_ya< ci{fka SvzraeTkrE>,

cicchedästäïcharäàstäbhyäà caëòikä svaçarotkaraiù |

tafyamas ca¼e;u zôaE"ErsureñraE. 10.

täòayämäsa cäìgeñu çastraughairasureçvarau || 10||

inzuMÉae inizt< ofœg< cmR caday suàÉm!, niçumbho niçitaà khaògaà carma cädäya suprabham |

AtafyNmUi×R is<h< deVya vahnmuÄmm!. 11.

atäòayanmürdhni siàhaà devyä vähanamuttamam || 11||

taifte vahne devI ]uràe[aismuÄmm!,

täòite vähane devé kñurapreëäsimuttamam |

inzuMÉSyazu icCDed cmR caPyòcNÔkm!. 12.

niçumbhasyäçu ciccheda carma cäpyañöacandrakam || 12||

iDÚe cmRi[ ofœge c zi´< ic]ep sae=sur>, chinne carmaëi khaòge ca çaktià cikñepa so'suraù |

tamPySy iÖxa c³e c³e[aiÉmuoagtam!. 13.

tämapyasya dvidhä cakre cakreëäbhimukhägatäm || 13||

Page 108: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 108 of 150

kaepaXmatae inzuMÉae=w zUl< j¢ah danv>,

kopädhmäto niçumbho'tha çülaà jagräha dänavaù |

Aayat< muiòpaten devI t½aPycU[Ryt!. 14. äyätaà muñöipätena devé taccäpyacürëayat || 14||

AaivXyaw gda< sae=ip ic]ep ci{fka< àit,

ävidhyätha gadäà so'pi cikñepa caëòikäà prati |

saip deVyas! iÇzUlen iÉÚa ÉSmTvmagta. 15.

säpi devyäs triçülena bhinnä bhasmatvamägatä || 15||

tt> przuhSt< tmayaNt< dETypu¼vm!, tataù paraçuhastaà tamäyäntaà daityapuìgavam |

AahTy devI ba[aE"Erpatyt ÉUtle. 16.

ähatya devé bäëaughairapätayata bhütale || 16||

tiSmiÚpitte ÉUmaE inzuMÉe ÉImiv³me,

tasminnipatite bhümau niçumbhe bhémavikrame |

æatyRtIv s<³…Ï> àyyaE hNtumiMbkam!. 17.

bhrätaryatéva saìkruddhaù prayayau hantumambikäm || 17||

s rwSwStwaTyu½Eg&RhItprmayuxE>, sa rathasthastathätyuccairgåhétaparamäyudhaiù |

ÉujEròaiÉrtulEVyaRPyaze;< bÉaE nÉ>. 18.

bhujairañöäbhiratulairvyäpyäçeñaà babhau nabhaù || 18||

Page 109: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 109 of 150

tmayaNt< smalaeKy devI zŒmvadyt!,

tamäyäntaà samälokya devé çaìkhamavädayat |

JyazBd< caip xnu;íkaratIv Ê>shm!. 19. jyäçabdaà cäpi dhanuñaçcakärätéva duùsaham || 19||

pUryamas kk…Éae inj"{qaSvnen c,

pürayämäsa kakubho nijaghaëöäsvanena ca |

smStdETysENyana< tejaevxivxaiyna. 20.

samastadaityasainyänäà tejovadhavidhäyinä || 20||

tt> is<hae mhanadESTyaijteÉmhamdE>, tataù siàho mahänädaistyäjitebhamahämadaiù |

pUryamas ggn< ga< twEv idzae dz. 21.

pürayämäsa gaganaà gäà tathaiva diço daça || 21||

tt> kalI smuTpTy ggn< úmamtafyt!,

tataù kälé samutpatya gaganaà kñmämatäòayat |

kra_ya< tiÚnaden àakœSvnaSte itraeihta>. 22.

karäbhyäà tanninädena präksvanäste tirohitäù || 22||

A”a”hasmizv< izvËtI ckar h, aööäööahäsamaçivaà çivadüté cakära ha |

vE> zBdErsuraôesu> zuMÉ> kaep< pr< yyaE. 23.

vaiù çabdairasurästresuù çumbhaù kopaà paraà yayau || 23||

Page 110: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 110 of 150

ÊraTm<iStó itóeit VyajharaiMbka yda,

durätmaàstiñöha tiñöheti vyäjahärämbikä yadä |

tda jyeTyiÉiht< devErakazs<iSwtE>. 24. tadä jayetyabhihitaà devairäkäçasaàsthitaiù || 24||

zuMÉenagTy ya zi´muR a JvalaitÉI;[a,

çumbhenägatya yä çaktirmuktä jvälätibhéñaëä |

AayaNtI viûkªqaÉa sa inrSta mhaeLkya. 25.

äyänté vahniküöäbhä sä nirastä maholkayä || 25||

is<hnaden zuMÉSy VyaÝ< laekÇyaNtrm!, siàhanädena çumbhasya vyäptaà lokatrayäntaram |

in"aRtin>Svnae "aerae ijtvanvnIpte. 26.

nirghätaniùsvano ghoro jitavänavanépate || 26||

zuMÉmu´aÁDraNdevI zuMÉStTàihtaÁDran!,

çumbhamuktäïcharändevé çumbhastatprahitäïcharän |

icCDed SvzrEé¢E> ztzae=w shöz>. 27.

ciccheda svaçarairugraiù çataço'tha sahasraçaù || 27||

tt> sa ci{fka ³…Ïa zUlenaiÉj"an tm!, tataù sä caëòikä kruddhä çülenäbhijaghäna tam |

s tdaiÉhtae ÉUmaE mUiCDRtae inppat h. 28.

sa tadäbhihato bhümau mürcchito nipapäta ha || 28||

Page 111: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 111 of 150

ttae inzuMÉ> sMàaPy cetnamaÄkamuRk>,

tato niçumbhaù sampräpya cetanämättakärmukaù |

Aaj"an zrEdeRvI— kalI— kesir[< twa. 29. äjaghäna çarairdevéà käléà kesariëaà tathä || 29||

puní k«Tva baønamyut< dnujeñr>,

punaçca kåtvä bähünämayutaà danujeçvaraù |

c³ayuxen iditjZDadyamas ci{fkam!. 30.

cakräyudhena ditijaçchädayämäsa caëòikäm || 30||

ttae ÉgvtI ³…Ïa ÊgaR ÊgaRitRnaiznI, tato bhagavaté kruddhä durgä durgärtinäçiné |

icCDed devI c³ai[ SvzrE> sayka<í tan!. 31.

ciccheda devé cakräëi svaçaraiù säyakäàçca tän || 31||

ttae inzuMÉae vegen gdamaday ci{fkam!,

tato niçumbho vegena gadämädäya caëòikäm |

A_yxavt vE hNtu< dETysENysmav&t>. 32.

abhyadhävata vai hantuà daityasainyasamävåtaù || 32||

tSyaptt @vazu gda< icCDed ci{fka, tasyäpatata eväçu gadäà ciccheda caëòikä |

ofœgen iztxare[ s c zUl< smadde. 33.

khaògena çitadhäreëa sa ca çülaà samädade || 33||

Page 112: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 112 of 150

zUlhSt< smayaNt< inzuMÉmmradRnm!,

çülahastaà samäyäntaà niçumbhamamarärdanam |

ùid ivVyax zUlen vegaivÏen ci{fka. 34. hådi vivyädha çülena vegäviddhena caëòikä || 34||

iÉÚSy tSy zUlen ùdyaiÚ>s&tae=pr>,

bhinnasya tasya çülena hådayänniùsåto'paraù |

mhablae mhavIyRiStóeit pué;ae vdn!. 35.

mahäbalo mahävéryastiñöheti puruño vadan || 35||

tSy in:³amtae devI àhSy SvnvÄt>, tasya niñkrämato devé prahasya svanavattataù |

izriíCDed ofœgen ttae=savptÑ‚iv. 36.

çiraçciccheda khaògena tato'sävapatadbhuvi || 36||

tt> is<híoadae¢d<ò+a]u{[izraexran!,

tataù siàhaçcakhädogradaàñöräkñuëëaçirodharän |

Asura<Sta<Stwa kalI izvËtI twapran!. 37.

asuräàstäàstathä kälé çivadüté tathäparän || 37||

kaEmarIzi´iniÉRÚa> keicÚezumRhasura>, kaumäréçaktinirbhinnäù kecinneçurmahäsuräù |

äüa[ImÙpUten taeyenaNye inrak«ta>. 38.

brahmäëémantrapütena toyenänye niräkåtäù || 38||

Page 113: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 113 of 150

maheñrIiÇzUlen iÉÚa> petuStwapre,

mäheçvarétriçülena bhinnäù petustathäpare |

varahItu{f"aten keic½U[IRk«ta Éuiv. 39. värähétuëòaghätena keciccürëékåtä bhuvi || 39||

o{f< o{f< c c³e[ vE:[Vya danva> k«ta>,

khaëòaà khaëòaà ca cakreëa vaiñëavyä dänaväù kåtäù |

v¿e[ cENÔIhSta¢ivmu´en twapre. 40.

vajreëa caindréhastägravimuktena tathäpare || 40||

keiciÖnezursura> keicÚòa mhahvat!, kecidvineçurasuräù kecinnañöä mahähavät |

Éi]taíapre kalIizvËtIm&gaixpE>. 41.

bhakñitäçcäpare käléçivadütémågädhipaiù || 41||

. SviSt ïImakR{feypura[e savi[Rke mNvNtre || svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye inzuMÉvxae nam

devémähätmye niçumbhavadho näma

nvmae=Xyay>. 9. navamo'dhyäyaù || 9||

Page 114: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 114 of 150

dzmae=Xyay> daçamo'dhyäyaù

` \i;évac. 1.

om åñiruväca || 1||

inzuMÉ< inht< †:qœva æatr< àa[siMmtm!, niçumbhaà nihataà dåñövä bhrätaraà präëasammitam |

hNyman< bl< cEv zuMÉ> ³…Ïae=ävIÖc>. 2.

hanyamänaà balaà caiva çumbhaù kruddho'bravédvacaù || 2||

blavlepÊòe Tv< ma ÊgeR gvRmavh,

balävalepaduñöe tvaà mä durge garvamävaha |

ANyasa< blmaiïTy yuÏ(se caitmainnI. 3. anyäsäà balamäçritya yuddhyase cätimäniné || 3||

Page 115: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 115 of 150

deVyuvac. 4.

devyuväca || 4||

@kEvah< jgTyÇ iÖtIya ka mmapra, ekaivähaà jagatyatra dvitéyä kä mamäparä |

pZyEta Êò mYyev ivzNTyae miÖÉUty>. 5.

paçyaitä duñöa mayyeva viçantyo madvibhütayaù || 5||

tt> smStaSta deVyae äüa[Iàmuoa lym!,

tataù samastästä devyo brahmäëépramukhä layam |

tSya deVyaStnaE jGmurekEvasIÄdaiMbka. 6. tasyä devyästanau jagmurekaiväséttadämbikä || 6||

deVyuvac. 7. devyuväca || 7||

Ah< ivÉUTya b÷iÉirh êpEyRdaiSwta, ahaà vibhütyä bahubhiriha rüpairyadästhitä |

tTs<ùt< myEkEv itóaMyajaE iSwrae Év. 8.

tatsaàhåtaà mayaikaiva tiñöhämyäjau sthiro bhava || 8||

Page 116: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 116 of 150

\i;évac. 9.

åñiruväca || 9||

tt> àvv&te yuÏ< deVya> zuMÉSy caeÉyae>, tataù pravavåte yuddhaà devyäù çumbhasya cobhayoù |

pZyta< svRdevanamsura[a< c daé[m!. 10.

paçyatäà sarvadevänämasuräëäà ca däruëam || 10||

zrv;ER> iztE> zôEStwa caôE> sudaé[E>,

çaravarñaiù çitaiù çastraistathä cästraiù sudäruëaiù |

tyaeyuRÏmÉUуy> svRlaekÉy»rm!. 11. tayoryuddhamabhüdbhüyaù sarvalokabhayaìkaram || 11||

idVyaNyôai[ ztzae mumuce yaNywaiMbka, divyänyasträëi çataço mumuce yänyathämbikä |

bÉÃ tain dETyeNÔStTàtI"atkt&RiÉ>. 12.

babhaïja täni daityendrastatpratéghätakartåbhiù || 12||

mu´ain ten caôai[ idVyain prmeñrI,

muktäni tena cästräëi divyäni parameçvaré |

bÉÃ lIlyEvae¢÷»arae½ar[aidiÉ>. 13. babhaïja lélayaivograhuìkäroccäraëädibhiù || 13||

Page 117: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 117 of 150

tt> zrztEdeRvImaCDadyt sae=sur>,

tataù çaraçatairdevémäcchädayata so'suraù |

saip tTk…ipta devI xnuiíCDed ce;uiÉ>. 14. säpi tatkupitä devé dhanuçciccheda ceñubhiù || 14||

iDÚe xnui; dETyeNÔStwa zi´mwadde,

chinne dhanuñi daityendrastathä çaktimathädade |

icCDed devI c³e[ tamPySy kre iSwtam!. 15.

ciccheda devé cakreëa tämapyasya kare sthitäm || 15||

tt> ofœgmupaday ztcNÔ< c Éanumt!, tataù khaògamupädäya çatacandraà ca bhänumat |

A_yxa vt ta< devI — dETyanamixpeñr>. 16.

abhyadhä vata täà devéà daityänämadhipeçvaraù || 16||

tSyaptt @vazu of œg< icCDed ci{fka,

tasyäpatata eväçu khaògaà ciccheda caëòikä |

xnumuR E> iztEbaR[EímR cakRkramlm!,

dhanurmuktaiù çitairbäëaiçcarma cärkakarämalam |

Aña<í patyamas rw< sariwna sh. 17. açväàçca pätayämäsa rathaà särathinä saha || 17||

Page 118: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 118 of 150

htañ> s tda dETyiZDÚxNva ivsariw>,

hatäçvaù sa tadä daityaçchinnadhanvä visärathiù |

j¢ah muÌr< "aermiMbkainxnae*t>. 18. jagräha mudgaraà ghoramambikänidhanodyataù || 18||

icCDedapttStSy muÌr< iniztE> zrE>,

cicchedäpatatastasya mudgaraà niçitaiù çaraiù |

twaip sae=_yxavÄa< muiòmu*My vegvan!. 19.

tathäpi so'bhyadhävattäà muñöimudyamya vegavän || 19||

s muiò< patyamas ùdye dETypu¼v>, sa muñöià pätayämäsa hådaye daityapuìgavaù |

deVyaSt< caip sa devI tlenaerSytafyt!. 20.

devyästaà cäpi sä devé talenorasyatäòayat || 20||

tlàharaiÉhtae inppat mhItle,

talaprahäräbhihato nipapäta mahétale |

s dETyraj> shsa punrev twaeiTwt>. 21.

sa daityaräjaù sahasä punareva tathotthitaù || 21||

%TpTy c àg&ýae½EdeRvI — ggnmaiSwt>, utpatya ca pragåhyoccairdevéà gaganamästhitaù |

tÇaip sa inraxara yuyuxe ten ci{fka. 22.

taträpi sä nirädhärä yuyudhe tena caëòikä || 22||

Page 119: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 119 of 150

inyuÏ< oe tda dETyíi{fka c prSprm!,

niyuddhaà khe tadä daityaçcaëòikä ca parasparam |

c³tu> àwm< isÏmuinivSmykarkm!. 23. cakratuù prathamaà siddhamunivismayakärakam || 23||

ttae inyuÏ< suicr< k«Tva tenaiMbka sh,

tato niyuddhaà suciraà kåtvä tenämbikä saha |

%Tpaq( æamyamas ic]ep xr[Itle. 24.

utpäöya bhrämayämäsa cikñepa dharaëétale || 24||

s i]Ýae xr[I— àaPy muiòmu*My vegvan!, sa kñipto dharaëéà präpya muñöimudyamya vegavän |

A_yxavt ÊòaTma ci{fkainxneCDya. 25.

abhyadhävata duñöätmä caëòikänidhanecchayä || 25||

tmayaNt< ttae devI svRdETyjneñrm!,

tamäyäntaà tato devé sarvadaityajaneçvaram |

jgTya< patyamas iÉÅva zUlen v]is. 26.

jagatyäà pätayämäsa bhittvä çülena vakñasi || 26||

s gtasu> ppataeVya¡ devI zUla¢iv]t>, sa gatäsuù papätorvyäà devé çülägravikñataù |

calyn! skla< p&WvI— saiBxÖIpa< spvRtam!. 27.

cälayan sakaläà påthvéà säbdhidvépäà saparvatäm || 27||

Page 120: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 120 of 150

tt> àsÚmiol< hte tiSmn! ÊraTmin,

tataù prasannamakhilaà hate tasmin durätmani |

jgTSvaSWymtIvap inmRl< caÉvÚÉ>. 28. jagatsvästhyamatéväpa nirmalaà cäbhavannabhaù || 28||

%Tpatme"a> saeLka ye àagas<Ste zm< yyu>,

utpätameghäù solkä ye prägäsaàste çamaà yayuù |

sirtae magRvaihNyStwas<StÇ paitte. 29.

sarito märgavähinyastathäsaàstatra pätite || 29||

ttae devg[a> sveR h;RinÉRrmansa>, tato devagaëäù sarve harñanirbharamänasäù |

bÉUvuinRhte tiSmn! gNxvaR lilt< jgu>. 30.

babhüvurnihate tasmin gandharvä lalitaà jaguù || 30||

Avady<StwEvaNye nn&tuíaPsraeg[a>,

avädayaàstathaivänye nanåtuçcäpsarogaëäù |

vvu> pu{yaStwa vata> suàÉae=ÉUiÎvakr>. 31.

vavuù puëyästathä vätäù suprabho'bhüddiväkaraù || 31||

jJvluía¶y> zaNta> zaNta idGjintSvna>. 32. jajvaluçcägnayaù çäntäù çäntä digjanitasvanäù || 32||

Page 121: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 121 of 150

. SviSt ïImakR{feypura[e savi[Rke mNvNtre || svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye zuMÉvxae nam devémähätmye çumbhavadho näma

dzmae=Xyay>. 10.

daçamo'dhyäyaù || 10||

Page 122: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 122 of 150

@kadzae=Xyay> ekädaço'dhyäyaù

` \i;évac. 1.

om åñiruväca || 1||

deVya hte tÇ mhasureNÔe devyä hate tatra mahäsurendre

seNÔa> sura viûpuraegmaStam!,

sendräù surä vahnipurogamästäm |

kaTyaynI— tuòuvuiròlaÉadœ

kätyäyanéà tuñöuvuriñöaläbhäd

ivkaizv±aâivkaiztaza>. 2. vikäçivakträbjavikäçitäçäù || 2||

deiv àpÚaitRhre àsId

devi prapannärtihare praséda

àsId matjRgtae=iolSy,

praséda mätarjagato'khilasya |

Page 123: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 123 of 150

àsId ivñeñir paih ivñ<

praséda viçveçvari pähi viçvaà

TvmIñrI deiv cracrSy. 3. tvaméçvaré devi caräcarasya || 3||

AaxarÉUta jgtSTvmeka

ädhärabhütä jagatastvamekä

mhISvêpe[ yt> iSwtais,

mahésvarüpeëa yataù sthitäsi |

Apa< SvêpiSwtya TvyEt-

apäà svarüpasthitayä tvayaita-

daPyayte k«Tõml'œ¸yvIyeR. 4.

däpyäyate kåtsnamalaìghyavérye || 4||

Tv< vE:[vIzi´rnNtvIyaR

tvaà vaiñëavéçaktiranantavéryä

ivñSy bIj< prmais maya, viçvasya béjaà paramäsi mäyä |

sMmaeiht< deiv smStmett! sammohitaà devi samastametat

Tv< vE àsÚa Éuiv mui´hetu>. 5. tvaà vai prasannä bhuvi muktihetuù || 5||

Page 124: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 124 of 150

iv*a> smStaStv deiv Éeda>

vidyäù samastästava devi bhedäù

iôy> smSta> skla jgTsu, striyaù samastäù sakalä jagatsu |

TvyEkya pUirtmMbyEtt! tvayaikayä püritamambayaitat

ka te Stuit> StVyprapraei´>. 6. kä te stutiù stavyaparäparoktiù || 6||

svRÉUta yda devI Éui´mui´àdaiynI, sarvabhütä yadä devé bhuktimuktipradäyiné |

Tv< Stuta Stutye ka va ÉvNtu prmae´y>. 7.

tvaà stutä stutaye kä vä bhavantu paramoktayaù || 7||

svRSy buiÏêpe[ jnSy ùid s<iSwte,

sarvasya buddhirüpeëa janasya hådi saàsthite |

SvgaRpvgRde deiv narayi[ nmae=Stu te. 8. svargäpavargade devi näräyaëi namo'stu te || 8||

klakaóaidêpe[ pir[amàdaiyin, kaläkäñöhädirüpeëa pariëämapradäyini |

ivñSyaeprtaE z´e narayi[ nmae=Stu te. 9. viçvasyoparatau çakte näräyaëi namo'stu te || 9||

Page 125: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 125 of 150

svRm¼lma¼Lye izve svaRwRsaixke,

sarvamaìgalamäìgalye çive sarvärthasädhike |

zr{ye ÈyMbke gaEir narayi[ nmae=Stu te. 10. çaraëye tryambake gauri näräyaëi namo'stu te || 10||

s&iòiSwitivnazana< zi´ÉUte snatin,

såñöisthitivinäçänäà çaktibhüte sanätani |

gu[aïye gu[mye narayi[ nmae=Stu te. 11.

guëäçraye guëamaye näräyaëi namo'stu te || 11||

zr[agtdInatRpirÇa[pray[e, çaraëägatadénärtapariträëaparäyaëe |

svRSyaitRhre deiv narayi[ nmae=Stu te. 12.

sarvasyärtihare devi näräyaëi namo'stu te || 12||

h<syu´ivmanSwe äüa[Iêpxairi[,

haàsayuktavimänasthe brahmäëérüpadhäriëi |

kaEzaMÉ>]irke deiv narayi[ nmae=Stu te. 13.

kauçämbhaùkñarike devi näräyaëi namo'stu te || 13||

iÇzUlcNÔaihxre mhav&;Évaihin, triçülacandrähidhare mahävåñabhavähini |

maheñrISvêpe[ narayi[ nmae=Stute. 14.

mäheçvarésvarüpeëa näräyaëi namo'stute || 14||

Page 126: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 126 of 150

myUrk…Š…qv&te mhazi´xre=n"e,

mayürakukkuöavåte mahäçaktidhare'naghe |

kaEmarIêps<Swane narayi[ nmae=Stu te. 15. kaumärérüpasaàsthäne näräyaëi namo'stu te || 15||

zŒc³gdaza¼Rg&hItprmayuxe,

çaìkhacakragadäçärìgagåhétaparamäyudhe |

àsId vE:[vIêpe narayi[ nmae=Stu te. 16.

praséda vaiñëavérüpe näräyaëi namo'stu te || 16||

g&hItae¢mhac³e d<ò+aeϯtvsuNxre, gåhétogramahäcakre daàñöroddhåtavasundhare |

vrahêipi[ izve narayi[ nmae=Stu te. 17.

varäharüpiëi çive näräyaëi namo'stu te || 17||

n&is<hêpe[ae¢e[ hNtu< dETyan! k«tae*me,

nåsiàharüpeëogreëa hantuà daityän kåtodyame |

ÇElaeKyÇa[sihte narayi[ nmae=Stu te. 18.

trailokyaträëasahite näräyaëi namo'stu te || 18||

ikrIiqin mhav¿e shönynaeJJvle, kiréöini mahävajre sahasranayanojjvale |

v&Çàa[hre cEiNÔ narayi[ nmae=Stu te. 19.

våtrapräëahare caindri näräyaëi namo'stu te || 19||

Page 127: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 127 of 150

izvËtISvêpe[ htdETymhable,

çivadütésvarüpeëa hatadaityamahäbale |

"aerêpe mharave narayi[ nmae=Stu te. 20. ghorarüpe mahäräve näräyaëi namo'stu te || 20||

d<ò+akralvdne izraemalaivÉU;[e,

daàñöräkarälavadane çiromälävibhüñaëe |

camu{fe mu{fmwne narayi[ nmae=Stu te. 21.

cämuëòe muëòamathane näräyaëi namo'stu te || 21||

liúm l¾e mhaiv*e ïÏe puiò Svxe Øuve, lakñmi lajje mahävidye çraddhe puñöi svadhe dhruve |

mharaiÇ mhamaye narayi[ nmae=Stu te. 22.

mahärätri mahämäye näräyaëi namo'stu te || 22||

mexe srSvit vre ÉUit baæiv tamis,

medhe sarasvati vare bhüti bäbhravi tämasi |

inyte Tv< àsIdeze narayi[ nmae=Stute. 23.

niyate tvaà prasédeçe näräyaëi namo'stute || 23||

svRSvêpe sveRze svRzi´smiNvte, sarvasvarüpe sarveçe sarvaçaktisamanvite |

Éye_yôaih nae deiv ÊgeR deiv nmae=Stu te. 24.

bhayebhyasträhi no devi durge devi namo'stu te || 24||

Page 128: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 128 of 150

@tÄe vdn< saEMy< laecnÇyÉUi;tm!,

etatte vadanaà saumyaà locanatrayabhüñitam |

patu n> svRÉUte_y> kaTyayin nmae=Stu te. 25. pätu naù sarvabhütebhyaù kätyäyani namo'stu te || 25||

JvalakralmTyu¢mze;asursUdnm!,

jväläkarälamatyugramaçeñäsurasüdanam |

iÇzUl< patu nae ÉIteÉRÔkail nmae=Stu te. 26.

triçülaà pätu no bhéterbhadrakäli namo'stu te || 26||

ihniSt dETyteja<is SvnenapUyR ya jgt!, hinasti daityatejäàsi svanenäpürya yä jagat |

sa "{qa patu nae deiv pape_yae n> sutainv. 27.

sä ghaëöä pätu no devi päpebhyo naù sutäniva || 27||

Asuras&Gvsap»cicRtSte kraeJJvl>,

asuräsågvasäpaìkacarcitaste karojjvalaù |

zuÉay ofœgae Évtu ci{fke Tva< nta vym!. 28.

çubhäya khaògo bhavatu caëòike tväà natä vayam || 28||

raeganze;anph<is tuòa rogänaçeñänapahaàsi tuñöä

éòa tu kaman! sklanÉIòan!,

ruñöä tu kämän sakalänabhéñöän |

Page 129: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 129 of 150

Tvamaiïtana< n ivpÚra[a<

tvämäçritänäà na vipannaräëäà

Tvamaiïta ýaïyta< àyaiNt. 29. tvämäçritä hyäçrayatäà prayänti || 29||

@tTk«t< yTkdn< Tvya*

etatkåtaà yatkadanaà tvayädya

xmRiÖ;a< deiv mhasura[am!,

dharmadviñäà devi mahäsuräëäm |

êpErnekEbR÷xaTmmUit¡ rüpairanekairbahudhätmamürtià

k«TvaiMbke tTàkraeit kaNya. 30.

kåtvämbike tatprakaroti känyä || 30||

iv*asu zaôe;u ivvekdIpe-

vidyäsu çästreñu vivekadépe-

:va*e;u vaKye;u c ka TvdNya, ñvädyeñu väkyeñu ca kä tvadanyä |

mmTvgteR=itmhaNxkare mamatvagarte'timahändhakäre

ivæamyTyetdtIv ivñm!. 31. vibhrämayatyetadatéva viçvam || 31||

Page 130: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 130 of 150

r]a<is yÇae¢iv;aí naga

rakñäàsi yatrograviñäçca nägä

yÇaryae dSyublain yÇ, yaträrayo dasyubaläni yatra |

davanlae yÇ twaiBxmXye dävänalo yatra tathäbdhimadhye

tÇ iSwta Tv< pirpais ivñm!. 32. tatra sthitä tvaà paripäsi viçvam || 32||

ivñeñir Tv< pirpais ivñ< viçveçvari tvaà paripäsi viçvaà

ivñaiTmka xarysIh ivñm!,

viçvätmikä dhärayaséha viçvam |

ivñezvN*a ÉvtI ÉviNt

viçveçavandyä bhavaté bhavanti

ivñaïya ye Tviy Éi´nèa>. 33.

viçväçrayä ye tvayi bhaktinamräù || 33||

deiv àsId pirpaly nae=irÉIte-

devi praséda paripälaya no'ribhéte-

inRTy< ywasurvxadxunEv s*>, rnityaà yathäsuravadhädadhunaiva sadyaù |

Page 131: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 131 of 150

papain svRjgta< àzm< nyazu

päpäni sarvajagatäà praçamaà nayäçu

%Tpatpakjinta<í mhaepsgaRn!. 34. utpätapäkajanitäàçca mahopasargän || 34||

à[tana< àsId Tv< deiv ivñaitRhairi[,

praëatänäà praséda tvaà devi viçvärtihäriëi |

ÇElaeKyvaisnamIf(e laekana< vrda Év. 35.

trailokyaväsinäméòye lokänäà varadä bhava || 35||

deVyuvac. 36. devyuväca || 36||

vrdah< surg[a vr< yNmnseCDw, varadähaà suragaëä varaà yanmanasecchatha |

t< v&[uXv< àyCDaim jgtamupkarkm!. 37.

taà våëudhvaà prayacchämi jagatämupakärakam || 37||

deva ^cu>. 38.

devä ücuù || 38||

svaRbaxaàzmn< ÇElaeKySyaioleñir,

sarväbädhäpraçamanaà trailokyasyäkhileçvari |

@vmev Tvya kayRmSmÖEirivnaznm!. 39. evameva tvayä käryamasmadvairivinäçanam || 39||

Page 132: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 132 of 150

deVyuvac. 40.

devyuväca || 40||

vEvSvte=Ntre àaÝe Aòaiv<zitme yuge, vaivasvate'ntare präpte añöäviàçatime yuge |

zuMÉae inzuMÉíEvaNyavuTpTSyete mhasuraE. 41.

çumbho niçumbhaçcaivänyävutpatsyete mahäsurau || 41||

nNdgaepg&he jata yzaedagÉRsMÉva,

nandagopagåhe jätä yaçodägarbhasambhavä |

ttStaE naziy:yaim ivNXyaclinvaisnI. 42. tatastau näçayiñyämi vindhyäcalaniväsiné || 42||

punrPyitraEÔe[ êpe[ p&iwvItle, punarapyatiraudreëa rüpeëa påthivétale |

AvtIyR hin:yaim vEàicÄa<í danvan!. 43.

avatérya haniñyämi vaipracittäàçca dänavän || 43||

É]yNTyaí tanu¢an! vEàicÄan! mhasuran!,

bhakñayantyäçca tänugrän vaipracittän mahäsurän |

r´a dNta Éiv:yiNt daifmIk…sumaepma>. 44. raktä dantä bhaviñyanti däòimékusumopamäù || 44||

Page 133: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 133 of 150

ttae ma< devta> SvgeR mTyRlaeke c manva>,

tato mäà devatäù svarge martyaloke ca mänaväù |

StuvNtae Vyahir:yiNt stt< r´diNtkam!. 45. stuvanto vyähariñyanti satataà raktadantikäm || 45||

ÉUyí ztvai;RKyamnav&ò(amnMÉis,

bhüyaçca çatavärñikyämanävåñöyämanambhasi |

muiniÉ> s<Sm&ta ÉUmaE sMÉiv:yaMyyaeinja. 46.

munibhiù saàsmåtä bhümau sambhaviñyämyayonijä || 46||

tt> zten neÇa[a< inrIi]:yaMyh< munIn!, tataù çatena neträëäà nirékñiñyämyahaà munén |

kItRiy:yiNt mnuja> zta]Iimit ma< tt>. 47.

kértayiñyanti manujäù çatäkñémiti mäà tataù || 47||

ttae=hmiol< laekmaTmdehsmuÑvE>,

tato'hamakhilaà lokamätmadehasamudbhavaiù |

Éir:yaim sura> zakErav&òe> àa[xarkE>. 48.

bhariñyämi suräù çäkairävåñöeù präëadhärakaiù || 48||

zakMÉrIit ivOyait< tda yaSyaMyh< Éuiv, çäkambharéti vikhyätià tadä yäsyämyahaà bhuvi |

tÇEv c vix:yaim ÊgRmaOy< mhasurm!. 49.

tatraiva ca vadhiñyämi durgamäkhyaà mahäsuram || 49||

Page 134: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 134 of 150

ÊgaRdevIit ivOyat< tNme nam Éiv:yit,

durgädevéti vikhyätaà tanme näma bhaviñyati |

puníah< yda ÉIm< êp< k«Tva ihmacle. 50. punaçcähaà yadä bhémaà rüpaà kåtvä himäcale || 50||

r]a<is É]iy:yaim munIna< Ça[kar[at!,

rakñäàsi bhakñayiñyämi munénäà träëakäraëät |

tda ma< muny> sveR Stae:yNTyanèmUtRy>. 51.

tadä mäà munayaù sarve stoñyantyänamramürtayaù || 51||

ÉImadevIit ivOyat< tNme nam Éiv:yit, bhémädevéti vikhyätaà tanme näma bhaviñyati |

ydaé[aOyôElaeKye mhabaxa< kir:yit. 52.

yadäruëäkhyastrailokye mahäbädhäà kariñyati || 52||

tdah< æamr< êp< k«Tvas<Oyey;qœpdm!,

tadähaà bhrämaraà rüpaà kåtväsaìkhyeyañaöpadam |

ÇElaeKySy ihtawaRy vix:yaim mhasurm!. 53.

trailokyasya hitärthäya vadhiñyämi mahäsuram || 53||

æamrIit c ma< laekaStda Stae:yiNt svRt>, bhrämaréti ca mäà lokästadä stoñyanti sarvataù |

#Tw< yda yda baxa danvaeTwa Éiv:yit. 54.

itthaà yadä yadä bädhä dänavotthä bhaviñyati || 54||

Page 135: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 135 of 150

tda tdavtIyaRh< kir:yaMyirs<]ym!. 55.

tadä tadävatéryähaà kariñyämyarisaìkñayam || 55||

. SviSt ïImakR{feypura[e savi[Rke || svasti çrémärkaëòeyapuräëe sävarëike

mNvNtre devImahaTMye

manvantare devémähätmye

naray[IStuitnaRmEkadzae=Xyay>. 11.

näräyaëéstutirnämaikädaço'dhyäyaù || 11||

Page 136: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 136 of 150

Öadzae=Xyay> dvädaço'dhyäyaù

` deVyuvac. 1.

om devyuväca || 1||

@iÉ> StvEí ma< inTy< Stae:yte y> smaiht>, ebhiù stavaiçca mäà nityaà stoñyate yaù samähitaù |

tSyah< skla< baxa< zmiy:yaMys<zym!. 2.

tasyähaà sakaläà bädhäà çamayiñyämyasaàçayam || 2||

mxukEqÉnaz< c mih;asur"atnm!,

madhukaiöabhanäçaà ca mahiñäsuraghätanam |

kItRiy:yiNt ye tÖÖx< zuMÉinzuMÉyae>. 3. kértayiñyanti ye tadvadvadhaà çumbhaniçumbhayoù || 3||

AòMya< c ctudRZya< nvMya< cEkcets>,

añöamyäà ca caturdaçyäà navamyäà caikacetasaù |

ïae:yiNt cEv ye É®ya mm mahaTMymuÄmm!. 4. çroñyanti caiva ye bhaktyä mama mähätmyamuttamam || 4||

Page 137: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 137 of 150

n te;a< Ê:k«t< ikiÂ΂:k«taeTwa n capd>,

na teñäà duñkåtaà kiïcidduñkåtotthä na cäpadaù |

Éiv:yit n dairÕ< n cEveòivyaejnm!. 5. bhaviñyati na däridryaà na caiveñöaviyojanam || 5||

zÇu_yae n Éy< tSy dSyutae va n rajt>,

çatrubhyo na bhayaà tasya dasyuto vä na räjataù |

n zôanltaeyaE"at! kdaict! sMÉiv:yit. 6.

na çastränalatoyaughät kadäcit sambhaviñyati || 6||

tSmaNmmEtNmahaTMy< piQtVy< smaihtE>, tasmänmamaitanmähätmyaà paöhitavyaà samähitaiù |

ïaetVy< c sda É®ya pr< SvSTyyn< mht!. 7.

çrotavyaà ca sadä bhaktyä paraà svastyayanaà mahat || 7||

%psgaRnze;a<Stu mhamarIsmuÑvan!,

upasargänaçeñäàstu mahämärésamudbhavän |

twa iÇivxmuTpat< mahaTMy< zmyeNmm. 8.

tathä trividhamutpätaà mähätmyaà çamayenmama || 8||

yÇEtTpQ(te sMyi'œnTymaytne mm, yatraitatpaöhyate samyaìnityamäyatane mama |

sda n tiÖmaeúyaim sa<inXy< tÇ me iSwtm!. 9.

sadä na tadvimokñyämi sännidhyaà tatra me sthitam || 9||

Page 138: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 138 of 150

bilàdane pUjayami¶kayeR mhaeTsve,

balipradäne püjäyämagnikärye mahotsave |

sv¡ mmEtNmahaTMym! %½ay¡ ïaVymev c. 10. sarvaà mamaitanmähätmyam uccäryaà çrävyameva ca || 10||

jantajanta vaip bilpUja< ywa k«tam!,

jänatäjänatä väpi balipüjäà yathä kåtäm |

àtIi]:yaMyh< àITya viûhaem< twak«tm!. 11.

pratékñiñyämyahaà prétyä vahnihomaà tathäkåtam || 11||

zrTkale mhapUja i³yte ya c vai;RkI, çaratkäle mahäpüjä kriyate yä ca värñiké |

tSya< mmEtNmahaTMy< ïuTva Éi´smiNvt>. 12.

tasyäà mamaitanmähätmyaà çrutvä bhaktisamanvitaù || 12||

svaRbaxaivinmuR´ae xnxaNysmiNvt>,

sarväbädhävinirmukto dhanadhänyasamanvitaù |

mnu:yae mTàsaden Éiv:yit n s<zy>. 13.

manuñyo matprasädena bhaviñyati na saàçayaù || 13||

ïuTva mmEtNmahaTMy< twa caeTpÄy> zuÉa>, çrutvä mamaitanmähätmyaà tathä cotpattayaù çubhäù |

pra³m< c yuÏe;u jayte inÉRy> puman!. 14.

paräkramaà ca yuddheñu jäyate nirbhayaù pumän || 14||

Page 139: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 139 of 150

irpv> s<]y< yaiNt kLya[< caepp*te,

ripavaù saìkñayaà yänti kalyäëaà copapadyate |

nNdte c k…l< pu<sa< mahaTMy< mm z&{vtam!. 15. nandate ca kulaà puàsäà mähätmyaà mama çåëvatäm || 15||

zaiNtkmRi[ svRÇ twa Ê>SvßdzRne,

çäntikarmaëi sarvatra tathä duùsvapnadarçane |

¢hpIfasu cae¢asu mahaTMy< z&[uyaNmm. 16.

grahapéòäsu cogräsu mähätmyaà çåëuyänmama || 16||

%psgaR> zm< yaiNt ¢hpIfaí daé[a>, upasargäù çamaà yänti grahapéòäçca däruëäù |

Ê>Svß< c n&iɆRò< suSvßmupjayte. 17.

duùsvapnaà ca nåbhirdåñöaà susvapnamupajäyate || 17||

bal¢haiÉÉUtana< balana< zaiNtkarkm!,

bälagrahäbhibhütänäà bälänäà çäntikärakam |

s<"atÉede c n&[a< mEÇIkr[muÄmm!. 18.

saìghätabhede ca nåëäà maitrékaraëamuttamam || 18||

Êv&RÄanamze;a[a< blhainkr< prm!, durvåttänämaçeñäëäà balahänikaraà param |

r]aeÉUtipzacana< pQnadev naznm!. 19.

rakñobhütapiçäcänäà paöhanädeva näçanam || 19||

Page 140: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 140 of 150

sv¡ mmEtNmahaTMy< mm siÚixkarkm!,

sarvaà mamaitanmähätmyaà mama sannidhikärakam |

pzupu:pa¸yRxUpEí gNxdIpEStwaeÄmE>. 20. paçupuñpärghyadhüpaiçca gandhadépaistathottamaiù || 20||

ivàa[a< ÉaejnEhaeRmE> àae][IyErhinRzm!,

vipräëäà bhojanairhomaiù prokñaëéyairaharniçam |

ANyEí ivivxEÉaeRgE> àdanEvRTsre[ ya. 21.

anyaiçca vividhairbhogaiù pradänairvatsareëa yä || 21||

àIitmeR i³yte saiSmn! sk«Ê½irte ïute, prétirme kriyate säsmin sakåduccarite çrute |

ïut< hrit papain twaraeGy< àyCDit. 22.

çrutaà harati päpäni tathärogyaà prayacchati || 22||

r]a< kraeit ÉUte_yae jNmna< kItRn< mm,

rakñäà karoti bhütebhyo janmanäà kértanaà mama |

yuÏe;u cirt< yNme ÊòdETyinbhR[m!. 23.

yuddheñu caritaà yanme duñöadaityanibarhaëam || 23||

tiSmÁÀ‚te vEirk«t< Éy< pu<sa< n jayte, tasmiïchrute vairikåtaà bhayaà puàsäà na jäyate |

yu:maiÉ> Stutyae yaí yaí äüi;RiÉ> k«ta>. 24.

yuñmäbhiù stutayo yäçca yäçca brahmarñibhiù kåtäù || 24||

Page 141: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 141 of 150

äü[a c k«taStaStu àyCDNtu zuÉa< mitm!,

brahmaëä ca kåtästästu prayacchantu çubhäà matim |

Ar{ye àaNtre vaip davai¶pirvairt>. 25. araëye präntare väpi dävägnipariväritaù || 25||

dSyuiÉvaR v&t> zUNye g&hItae vaip zÇuiÉ>,

dasyubhirvä våtaù çünye gåhéto väpi çatrubhiù |

is<hVyaºanuyatae va vne va vnhiStiÉ>. 26.

siàhavyäghränuyäto vä vane vä vanahastibhiù || 26||

ra}a ³…Ïen ca}Ýae vXyae bNxgtae=ip va, räjïä kruddhena cäjïapto vadhyo bandhagato'pi vä |

Aa"Ui[Rtae va vaten iSwt> paete mha[Rve. 27.

äghürëito vä vätena sthitaù pote mahärëave || 27||

ptTsu caip zôe;u s<¢ame É&zdaé[e,

patatsu cäpi çastreñu saìgräme bhåçadäruëe |

svaRbaxasu "aerasu vedna_yidRtae=ip va. 28.

sarväbädhäsu ghoräsu vedanäbhyardito'pi vä || 28||

Smrn! mmEt½irt< nrae muCyet s»qat!, smaran mamaitaccaritaà naro mucyeta saìkaöät |

mm àÉavaiTs<ha*a dSyvae vEir[Stwa. 29.

mama prabhävätsiàhädyä dasyavo vairiëastathä || 29||

Page 142: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 142 of 150

Ëradev playNte Smrtíirt< mm. 30.

dürädeva paläyante smarataçcaritaà mama || 30||

\i;évac. 31. åñiruväca || 31||

#Tyu®va sa ÉgvtI ci{fka c{fiv³ma. 32.

ityuktvä sä bhagavaté caëòikä caëòavikramä || 32||

pZyta< svRdevana< tÇEvaNtrxIyt,

paçyatäà sarvadevänäà tatraiväntaradhéyata |

te=ip deva inrat»a> SvaixkaraNywa pura. 33. te'pi devä nirätaìkäù svädhikäränyathä purä || 33||

y}ÉagÉuj> sveR c³…ivRinhtary>, yajïabhägabhujaù sarve cakrurvinihatärayaù |

dETyaí deVya inhte zuMÉe devirpaE yuix. 34. daityäçca devyä nihate çumbhe devaripau yudhi || 34||

jgiÖXv<ske tiSmn! mhae¢e=tuliv³me, jagadvidhvaàsake tasmin mahogre'tulavikrame |

inzuMÉe c mhavIyeR ze;a> patalmayyu>. 35.

niçumbhe ca mahävérye çeñäù pätälamäyayuù || 35||

Page 143: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 143 of 150

@v< ÉgvtI devI sa inTyaip pun> pun>,

evaà bhagavaté devé sä nityäpi punaù punaù |

sMÉUy k…éte ÉUp jgt> pirpalnm!. 36. sambhüya kurute bhüpa jagataù paripälanam || 36||

tyEtNmaeýte ivñ< sEv ivñ< àsUyte,

tayaitanmohyate viçvaà saiva viçvaà prasüyate |

sa yaicta c iv}an< tuòa \iÏ< àyCDit. 37.

sä yäcitä ca vijïänaà tuñöä åddhià prayacchati || 37||

VyaÝ< tyEtTskl< äüa{f< mnujeñr, vyäptaà tayaitatsakalaà brahmäëòaà manujeçvara |

mhadeVya mhakalI mhamarISvêpya. 38.

mahädevyä mahäkälé mahämärésvarüpayä || 38||

sEv kale mhamarI sEv s&iòÉRvTyja,

saiva käle mahämäré saiva såñöirbhavatyajä |

iSwit< kraeit ÉUtana< sEv kale snatnI. 39.

sthitià karoti bhütänäà saiva käle sanätané || 39||

Évkale n&[a< sEv lúmIv&RiÏàda g&he, bhavakäle nåëäà saiva lakñmérvåddhipradä gåhe |

sEvaÉave twalúmIivRnazayaepjayte. 40.

saiväbhäve tathälakñmérvinäçäyopajäyate || 40||

Page 144: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 144 of 150

Stuta sMpUijta pu:pEgRNxxUpaidiÉStwa,

stutä sampüjitä puñpairgandhadhüpädibhistathä |

ddait ivÄ< puÇa<í mit< xmeR git< zuÉam!. 41. dadäti vittaà puträàçca matià dharme gatià çubhäm || 41||

. SviSt ïImakR{feypura[e savi[Rke mNvNtre

|| svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye ÉgvtI vaKy<

devémähätmye bhagavaté väkyaà

Öadzae=Xyay>. 12. dvädaço'dhyäyaù || 12||

Page 145: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 145 of 150

Çyaedzae=Xyay> trayodaço'dhyäyaù

` \i;évac. 1.

om åñiruväca || 1||

@tÄe kiwt< ÉUp devImahaTMymuÄmm!, etatte kathitaà bhüpa devémähätmyamuttamam |

@v<àÉava sa devI yyed< xayRte jgt!. 2.

evamprabhävä sä devé yayedaà dhäryate jagat || 2||

iv*a twEv i³yte ÉgviÖ:[umayya,

vidyä tathaiva kriyate bhagavadviñëumäyayä |

tya Tvme; vEZyí twEvaNye ivveikn>. 3. tayä tvameña vaiçyaçca tathaivänye vivekinaù || 3||

maeýNte maeihtaíEv maehme:yiNt capre,

mohyante mohitäçcaiva mohameñyanti cäpare |

tamupEih mharaj zr[< prmeñrIm!. 4. tämupaihi mahäräja çaraëaà parameçvarém || 4||

Page 146: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 146 of 150

Aaraixta sEv n&[a< ÉaegSvgaRpvgRda. 5.

ärädhitä saiva nåëäà bhogasvargäpavargadä || 5||

makR{fey %vac. 6. märkaëòeya uväca || 6||

#it tSy vc> ïuTva surw> s nraixp>. 7.

iti tasya vacaù çrutvä surathaù sa narädhipaù || 7||

ài[pTy mhaÉag< tm&i;< s<iztìtm!,

praëipatya mahäbhägaà tamåñià saàçitavratam |

inivR{[ae=itmmTven raJyaphr[en c. 8. nirviëëo'timamatvena räjyäpaharaëena ca || 8||

jgam s*Stpse s c vEZyae mhamune, jagäma sadyastapase sa ca vaiçyo mahämune |

s<dzRnawRmMbaya ndIpuilnmaiSwt>. 9. sandarçanärthamambäyä nadépulinamästhitaù || 9||

s c vEZyStpStepe devIsU´< pr< jpn!, sa ca vaiçyastapastepe devésüktaà paraà japan |

taE tiSmn! puilne deVya> k«Tva mUit¡ mhImyIm!. 10.

tau tasmin puline devyäù kåtvä mürtià mahémayém || 10||

Page 147: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 147 of 150

AhR[a< c³tuStSya> pu:pxUpai¶tpR[E>,

arhaëäà cakratustasyäù puñpadhüpägnitarpaëaiù |

inraharaE ytaTmanaE tNmnSkaE smaihtaE. 11. nirähärau yatätmänau tanmanaskau samähitau || 11||

ddtuStaE bil< cEv injgaÇas&gui]tm!,

dadatustau balià caiva nijagäträsågukñitam |

@v< smaraxytaeiôiÉvR;ERyRtaTmnae>. 12.

evaà samärädhayatostribhirvarñairyatätmanoù || 12||

pirtuòa jgÏaÇI àTy]< àah ci{fka. 13. parituñöä jagaddhätré pratyakñaà präha caëòikä || 13||

deVyuvac. 14. devyuväca || 14||

yTàaWyRte Tvya ÉUp Tvya c k…lnNdn, yatprärthyate tvayä bhüpa tvayä ca kulanandana |

mÄStTàaPyta< sv¡ pirtuòa ddaimte. 15.

mattastatpräpyatäà sarvaà parituñöä dadämite || 15||

Page 148: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 148 of 150

makR{fey %vac. 16.

märkaëòeya uväca || 16||

ttae vìe n&pae raJymivæ<ZyNyjNmin, tato vavre nåpo räjyamavibhraàçyanyajanmani |

AÇEv c inj< raJy< htzÇubl< blat!. 17.

atraiva ca nijaà räjyaà hataçatrubalaà balät || 17||

sae=ip vEZySttae }an< vìe inivR{[mans>,

so'pi vaiçyastato jïänaà vavre nirviëëamänasaù |

mmeTyhimit àa}> s¼ivCyuitkarkm!. 18. mametyahamiti präjïaù saìgavicyutikärakam || 18||

deVyuvac. 19. devyuväca || 19||

SvLpErhaeiÉn&Rpte Sv< raJy< àaPSyte Évan!. 20. svalpairahobhirnåpate svaà räjyaà präpsyate bhavän || 20||

hTva irpUnSoilt< tv tÇ Éiv:yit. 21. hatvä ripünaskhalitaà tava tatra bhaviñyati || 21||

m&tí ÉUy> sMàaPy jNm devaiÖvSvt>. 22. måtaçca bhüyaù sampräpya janma devädvivasvataù || 22||

Page 149: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 149 of 150

savi[Rkae mnunaRm ÉvaNÉuiv Éiv:yit. 23.

sävarëiko manurnäma bhavänbhuvi bhaviñyati || 23||

vEZyvyR Tvya yí vrae=SmÄae=iÉvaiÁDt>. 24. vaiçyavarya tvayä yaçca varo'smatto'bhiväïchitaù || 24||

t< àyCDaim s<isÏ(E tv }an< Éiv:yit. 25.

taà prayacchämi saàsiddhyai tava jïänaà bhaviñyati || 25||

makR{fey %vac. 26.

märkaëòeya uväca || 26||

#it dÅva tyaedeRvI ywaiÉli;t< vrm!, iti dattvä tayordevé yathäbhilañitaà varam |

bÉUvaNtihRta s*ae É®ya ta_yamiÉòuta. 27. babhüväntarhitä sadyo bhaktyä täbhyämabhiñöutä || 27||

@v< deVya vr< lBXva surw> ]iÇy;RÉ>, evaà devyä varaà labdhvä surathaù kñatriyarñabhaù |

sUyaR¾Nm smasa* savi[RÉRivta mnu>. 28. süryäjjanma samäsädya sävarëirbhavitä manuù || 28||

Page 150: devI mahaTMym!. - Safire · Égvn! ka ih sa devI mhamayeit ya< Évan!. 60. bhagavan kä hi sä devé mahämäyeti yäà bhavän || 60|| ävIit kwmuTpÚa sa kmaRSyaí ik< iÖj, bravéti

Devé Mähätmyam Page 150 of 150

#it dÅva tyaedeRvI ywaiÉli;t< vrm!,

iti dattvä tayordevé yathäbhilañitaà varam |

bÉUvaNtihRta s*ae É®ya ta_yamiÉòuta. babhüväntarhitä sadyo bhaktyä täbhyämabhiñöutä ||

@v< deVya vr< lBXva surw> ]iÇy;RÉ>,

evaà devyä varaà labdhvä surathaù kñatriyarñabhaù |

sUyaR¾Nm smasa* savi[RÉRivta mnu>.

süryäjjanma samäsädya sävarëirbhavitä manuù ||

, ¬I— `, | klém om |

. SviSt ïImakR{feypura[e savi[Rke mNvNtre || svasti çrémärkaëòeyapuräëe sävarëike manvantare

devImahaTMye surwvEZyyaevRràdan< nam

devémähätmye surathavaiçyayorvarapradänaà näma

Çyaedzae=Xyay>. 13.

trayodaço'dhyäyaù || 13||

. ïIsÝztIdevImahaTMy< smaÝm!. || çrésaptaçatédevémähätmyaà samäptam ||

. ` tt! st! `. || om tat sat om ||